श्रीललितासहस्रनामस्तोत्र || Shri Lalitasahasranam Stotra || सिन्दूरारुण विग्रहां || Sindurarun Vigraham || श्रीमाता श्रीमहाराज्ञी || Shri Mata Shri Maharagyi 
अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य । 
वशिन्यादिवाग्देवता ऋषयः । 
अनुष्टुप् छन्दः । 
श्रीललितापरमेश्वरी देवता । 
श्रीमद्वाग्भवकूटेति बीजम् । 
मध्यकूटेति शक्तिः । 
शक्तिकूटेति कीलकम् । 
श्रीललितामहात्रिपुरसुन्दरी-प्रसादसिद्धिद्वारा 
चिन्तितफलावाप्त्यर्थे जपे विनियोगः । 
॥ ध्यानम् ॥ Dhyanam  
सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत् 
तारा नायक शेखरां स्मितमुखी मापीन वक्षोरुहाम् । 
पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं 
सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥ 
अरुणां करुणा तरङ्गिताक्षीं 
धृत पाशाङ्कुश पुष्प बाणचापाम् । 
अणिमादिभि रावृतां मयूखै- 
रहमित्येव विभावये भवानीम् ॥ 
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं 
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । 
सर्वालङ्कार युक्तां सतत मभयदां भक्तनम्रां भवानीं 
श्रीविद्यां शान्त मूर्तिं सकल सुरनुतां सर्व सम्पत्प्रदात्रीम् ॥ 
सकुङ्कुम विलेपनामलिकचुम्बि कस्तूरिकां 
समन्द हसितेक्षणां सशर चाप पाशाङ्कुशाम् । 
अशेषजन मोहिनीं अरुण माल्य भूषाम्बरां 
जपाकुसुम भासुरां जपविधौ स्मरे दम्बिकाम् ॥ 
॥ अथ श्रीललितासहस्रनामस्तोत्रम् ॥ 
Ath Shrilalitasahasranamstotram 
ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्-सिंहासनेश्वरी । 
चिदग्नि-कुण्ड-सम्भूता देवकार्य-समुद्यता ॥1॥ 
उद्यद्भानु-सहस्राभा चतुर्बाहु-समन्विता । 
रागस्वरूप-पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥2॥ 
मनोरूपेक्षु-कोदण्डा पञ्चतन्मात्र-सायका । 
निजारुण-प्रभापूर-मज्जद्ब्रह्माण्ड-मण्डला ॥3॥ 
चम्पकाशोक-पुन्नाग-सौगन्धिक-लसत्कचा । 
कुरुविन्दमणि-श्रेणी-कनत्कोटीर-मण्डिता ॥4॥ 
अष्टमीचन्द्र-विभ्राज-दलिकस्थल-शोभिता । 
मुखचन्द्र-कलङ्काभ-मृगनाभि-विशेषका ॥5॥ 
वदनस्मर-माङ्गल्य-गृहतोरण-चिल्लिका । 
वक्त्रलक्ष्मी-परीवाह-चलन्मीनाभ-लोचना ॥6॥ 
नवचम्पक-पुष्पाभ-नासादण्ड-विराजिता । 
ताराकान्ति-तिरस्कारि-नासाभरण-भासुरा ॥7॥ 
कदम्बमञ्जरी-कॢप्त-कर्णपूर-मनोहरा । 
ताटङ्क-युगली-भूत-तपनोडुप-मण्डला ॥8॥ 
पद्मराग-शिलादर्श-परिभावि-कपोलभूः । 
नवविद्रुम-बिम्बश्री-न्यक्कारि-रदनच्छदा ॥9॥ 
शुद्ध-विद्याङ्कुराकार-द्विजपङ्क्ति-द्वयोज्ज्वला । 
कर्पूर-वीटिकामोद-समाकर्षि-दिगन्तरा ॥10॥ 
निज-सल्लाप-माधुर्य-विनिर्भर्त्सित-कच्छपी । 
मन्दस्मित-प्रभापूर-मज्जत्कामेश-मानसा ॥11॥ 
अनाकलित-सादृश्य-चिबुकश्री-विराजिता । 
कामेश-बद्ध-माङ्गल्य-सूत्र-शोभित-कन्धरा ॥12॥ 
कनकाङ्गद-केयूर-कमनीय-भुजान्विता । 
रत्नग्रैवेय-चिन्ताक-लोल-मुक्ता-फलान्विता ॥13॥ 
कामेश्वर-प्रेमरत्न-मणि-प्रतिपण-स्तनी । 
नाभ्यालवाल-रोमालि-लता-फल-कुचद्वयी ॥14॥ 
लक्ष्यरोम-लताधारता-समुन्नेय-मध्यमा । 
स्तनभार-दलन्मध्य-पट्टबन्ध-वलित्रया ॥15॥ 
अरुणारुण-कौसुम्भ-वस्त्र-भास्वत्-कटीतटी । 
रत्न-किङ्किणिका-रम्य-रशना-दाम-भूषिता ॥16॥ 
कामेश-ज्ञात-सौभाग्य-मार्दवोरु-द्वयान्विता । 
माणिक्य-मुकुटाकार-जानुद्वय-विराजिता ॥17॥ 
इन्द्रगोप-परिक्षिप्त-स्मरतूणाभ-जङ्घिका । 
गूढगुल्फा कूर्मपृष्ठ-जयिष्णु-प्रपदान्विता ॥18॥ 
नख-दीधिति-संछन्न-नमज्जन-तमोगुणा । 
पदद्वय-प्रभाजाल-पराकृत-सरोरुहा ॥19॥ 
सिञ्जान-मणिमञ्जीर-मण्डित-श्री-पदाम्बुजा । 
मराली-मन्दगमना महालावण्य-शेवधिः ॥20॥ 
सर्वारुणाऽनवद्याङ्गी सर्वाभरण-भूषिता । 
शिव-कामेश्वराङ्कस्था शिवा स्वाधीन-वल्लभा ॥21॥ 
सुमेरु-मध्य-शृङ्गस्था श्रीमन्नगर-नायिका । 
चिन्तामणि-गृहान्तस्था पञ्च-ब्रह्मासन-स्थिता ॥22॥ 
महापद्माटवी-संस्था कदम्बवन-वासिनी । 
सुधासागर-मध्यस्था कामाक्षी कामदायिनी ॥23॥ 
देवर्षि-गण-संघात-स्तूयमानात्म-वैभवा । 
भण्डासुर-वधोद्युक्त-शक्तिसेना-समन्विता ॥24॥ 
सम्पत्करी-समारूढ-सिन्धुर-व्रज-सेविता । 
अश्वारूढाधिष्ठिताश्व-कोटि-कोटिभिरावृता ॥25॥ 
चक्रराज-रथारूढ-सर्वायुध-परिष्कृता । 
गेयचक्र-रथारूढ-मन्त्रिणी-परिसेविता ॥26॥ 
किरिचक्र-रथारूढ-दण्डनाथा-पुरस्कृता । 
ज्वाला-मालिनिकाक्षिप्त-वह्निप्राकार-मध्यगा ॥27॥ 
भण्डसैन्य-वधोद्युक्त-शक्ति-विक्रम-हर्षिता । 
नित्या-पराक्रमाटोप-निरीक्षण-समुत्सुका ॥28॥ 
भण्डपुत्र-वधोद्युक्त-बाला-विक्रम-नन्दिता । 
मन्त्रिण्यम्बा-विरचित-विषङ्ग-वध-तोषिता ॥29॥ 
विशुक्र-प्राणहरण-वाराही-वीर्य-नन्दिता । 
कामेश्वर-मुखालोक-कल्पित-श्रीगणेश्वरा ॥30॥ 
महागणेश-निर्भिन्न-विघ्नयन्त्र-प्रहर्षिता । 
भण्डासुरेन्द्र-निर्मुक्त-शस्त्र-प्रत्यस्त्र-वर्षिणी ॥31॥ 
कराङ्गुलि-नखोत्पन्न-नारायण-दशाकृतिः । 
महा-पाशुपतास्त्राग्नि-निर्दग्धासुर-सैनिका ॥32॥ 
कामेश्वरास्त्र-निर्दग्ध-सभण्डासुर-शून्यका । 
ब्रह्मोपेन्द्र-महेन्द्रादि-देव-संस्तुत-वैभवा ॥33॥ 
हर-नेत्राग्नि-संदग्ध-काम-सञ्जीवनौषधिः । 
श्रीमद्वाग्भव-कूटैक-स्वरूप-मुख-पङ्कजा ॥34॥ 
कण्ठाधः-कटि-पर्यन्त-मध्यकूट-स्वरूपिणी । 
शक्ति-कूटैकतापन्न-कट्यधोभाग-धारिणी ॥35॥ 
मूल-मन्त्रात्मिका मूलकूटत्रय-कलेबरा । 
कुलामृतैक-रसिका कुलसंकेत-पालिनी ॥36॥ 
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी । 
अकुला समयान्तस्था समयाचार-तत्परा ॥37॥ 
मूलाधारैक-निलया ब्रह्मग्रन्थि-विभेदिनी । 
मणि-पूरान्तरुदिता विष्णुग्रन्थि-विभेदिनी ॥38॥ 
आज्ञा-चक्रान्तरालस्था रुद्रग्रन्थि-विभेदिनी । 
सहस्राराम्बुजारूढा सुधा-साराभिवर्षिणी ॥39॥ 
तडिल्लता-समरुचिः षट्चक्रोपरि-संस्थिता । 
महासक्तिः कुण्डलिनी बिसतन्तु-तनीयसी ॥40॥ 
भवानी भावनागम्या भवारण्य-कुठारिका । 
भद्रप्रिया भद्रमूर्तिर् भक्त-सौभाग्यदायिनी ॥41॥ 
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा । 
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥42॥ 
शाङ्करी श्रीकरी साध्वी शरच्चन्द्र-निभानना । 
शातोदरी शान्तिमती निराधारा निरञ्जना ॥43॥ 
निर्लेपा निर्मला नित्या निराकारा निराकुला । 
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥44॥ 
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया । 
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥45॥ 
निष्कारणा निष्कलङ्का निरुपाधिर् निरीश्वरा । 
नीरागा रागमथनी निर्मदा मदनाशिनी ॥46॥ 
निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी । 
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥47॥ 
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी । 
निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥48॥ 
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी । 
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥49॥ 
निस्तुला नीलचिकुरा निरपाया निरत्यया । 
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥50॥ 
दुष्टदूरा दुराचार-शमनी दोषवर्जिता । 
सर्वज्ञा सान्द्रकरुणा समानाधिक-वर्जिता ॥51॥ 
सर्वशक्तिमयी सर्व-मङ्गला सद्गतिप्रदा । 
सर्वेश्वरी सर्वमयी सर्वमन्त्र-स्वरूपिणी ॥52॥ 
सर्व-यन्त्रात्मिका सर्व-तन्त्ररूपा मनोन्मनी । 
माहेश्वरी महादेवी महालक्ष्मीर् मृडप्रिया ॥53॥ 
महारूपा महापूज्या महापातक-नाशिनी । 
महामाया महासत्त्वा महाशक्तिर् महारतिः ॥54॥ 
महाभोगा महैश्वर्या महावीर्या महाबला । 
महाबुद्धिर् महासिद्धिर् महायोगेश्वरेश्वरी ॥55॥ 
महातन्त्रा महामन्त्रा महायन्त्रा महासना । 
महायाग-क्रमाराध्या महाभैरव-पूजिता ॥56॥ 
महेश्वर-महाकल्प-महाताण्डव-साक्षिणी । 
महाकामेश-महिषी महात्रिपुर-सुन्दरी ॥57॥ 
चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी । 
महाचतुः-षष्टिकोटि-योगिनी-गणसेविता ॥58॥ 
मनुविद्या चन्द्रविद्या चन्द्रमण्डल-मध्यगा । 
चारुरूपा चारुहासा चारुचन्द्र-कलाधरा ॥59॥ 
चराचर-जगन्नाथा चक्रराज-निकेतना । 
पार्वती पद्मनयना पद्मराग-समप्रभा ॥60॥ 
पञ्च-प्रेतासनासीना पञ्चब्रह्म-स्वरूपिणी । 
चिन्मयी परमानन्दा विज्ञान-घनरूपिणी ॥61॥ 
ध्यान-ध्यातृ-ध्येयरूपा धर्माधर्म-विवर्जिता । 
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥62॥ 
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था-विवर्जिता । 
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥63॥ 
संहारिणी रुद्ररूपा तिरोधान-करीश्वरी । 
सदाशिवाऽनुग्रहदा पञ्चकृत्य-परायणा ॥64॥ 
भानुमण्डल-मध्यस्था भैरवी भगमालिनी । 
पद्मासना भगवती पद्मनाभ-सहोदरी ॥65॥ 
उन्मेष-निमिषोत्पन्न-विपन्न-भुवनावली । 
सहस्र-शीर्षवदना सहस्राक्षी सहस्रपात् ॥66॥ 
आब्रह्म-कीट-जननी वर्णाश्रम-विधायिनी । 
निजाज्ञारूप-निगमा पुण्यापुण्य-फलप्रदा ॥67॥ 
श्रुति-सीमन्त-सिन्दूरी-कृत-पादाब्ज-धूलिका । 
सकलागम-सन्दोह-शुक्ति-सम्पुट-मौक्तिका ॥68॥ 
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी । 
अम्बिकाऽनादि-निधना हरिब्रह्मेन्द्र-सेविता ॥69॥ 
नारायणी नादरूपा नामरूप-विवर्जिता । 
ह्रींकारी ह्रीमती हृद्या हेयोपादेय-वर्जिता ॥70॥ 
राजराजार्चिता राज्ञी रम्या राजीवलोचना । 
रञ्जनी रमणी रस्या रणत्किङ्किणि-मेखला ॥71॥ 
रमा राकेन्दुवदना रतिरूपा रतिप्रिया । 
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥72॥ 
काम्या कामकलारूपा कदम्ब-कुसुम-प्रिया । 
कल्याणी जगतीकन्दा करुणा-रस-सागरा ॥73॥ 
कलावती कलालापा कान्ता कादम्बरीप्रिया । 
वरदा वामनयना वारुणी-मद-विह्वला ॥74॥ 
विश्वाधिका वेदवेद्या विन्ध्याचल-निवासिनी । 
विधात्री वेदजननी विष्णुमाया विलासिनी ॥75॥ 
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्र-क्षेत्रज्ञ-पालिनी । 
क्षयवृद्धि-विनिर्मुक्ता क्षेत्रपाल-समर्चिता ॥76॥ 
विजया विमला वन्द्या वन्दारु-जन-वत्सला । 
वाग्वादिनी वामकेशी वह्निमण्डल-वासिनी ॥77॥ 
भक्तिमत्-कल्पलतिका पशुपाश-विमोचिनी । 
संहृताशेष-पाषण्डा सदाचार-प्रवर्तिका ॥78॥ 
तापत्रयाग्नि-सन्तप्त-समाह्लादन-चन्द्रिका । 
तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥79॥ 
चितिस्तत्पद-लक्ष्यार्था चिदेकरस-रूपिणी । 
स्वात्मानन्द-लवीभूत-ब्रह्माद्यानन्द-सन्ततिः ॥80॥ 
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता । 
मध्यमा वैखरीरूपा भक्त-मानस-हंसिका ॥81॥ 
कामेश्वर-प्राणनाडी कृतज्ञा कामपूजिता । 
शृङ्गार-रस-सम्पूर्णा जया जालन्धर-स्थिता ॥82॥ 
ओड्याणपीठ-निलया बिन्दु-मण्डलवासिनी । 
रहोयाग-क्रमाराध्या रहस्तर्पण-तर्पिता ॥83॥ 
सद्यःप्रसादिनी विश्व-साक्षिणी साक्षिवर्जिता । 
षडङ्गदेवता-युक्ता षाड्गुण्य-परिपूरिता ॥84॥ 
नित्यक्लिन्ना निरुपमा निर्वाण-सुख-दायिनी । 
नित्या-षोडशिका-रूपा श्रीकण्ठार्ध-शरीरिणी ॥85॥ 
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी । 
मूलप्रकृतिर् अव्यक्ता व्यक्ताव्यक्त-स्वरूपिणी ॥86॥ 
व्यापिनी विविधाकारा विद्याविद्या-स्वरूपिणी । 
महाकामेश-नयन-कुमुदाह्लाद-कौमुदी ॥87॥ 
भक्त-हार्द-तमोभेद-भानुमद्भानु-सन्ततिः । 
शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥88॥ 
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता । 
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥89॥ 
चिच्छक्तिश् चेतनारूपा जडशक्तिर् जडात्मिका । 
गायत्री व्याहृतिः सन्ध्या द्विजबृन्द-निषेविता ॥90॥ 
तत्त्वासना तत्त्वमयी पञ्च-कोशान्तर-स्थिता । 
निःसीम-महिमा नित्य-यौवना मदशालिनी ॥91॥ 
मदघूर्णित-रक्ताक्षी मदपाटल-गण्डभूः । 
चन्दन-द्रव-दिग्धाङ्गी चाम्पेय-कुसुम-प्रिया ॥92॥ 
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी । 
कुलकुण्डालया कौल-मार्ग-तत्पर-सेविता ॥93॥ 
कुमार-गणनाथाम्बा तुष्टिः पुष्टिर् मतिर् धृतिः । 
शान्तिः स्वस्तिमती कान्तिर् नन्दिनी विघ्ननाशिनी ॥94॥ 
तेजोवती त्रिनयना लोलाक्षी-कामरूपिणी । 
मालिनी हंसिनी माता मलयाचल-वासिनी ॥95॥ 
सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका । 
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥96॥ 
वज्रेश्वरी वामदेवी वयोऽवस्था-विवर्जिता । 
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥97॥ 
विशुद्धिचक्र-निलयाऽऽरक्तवर्णा त्रिलोचना । 
खट्वाङ्गादि-प्रहरणा वदनैक-समन्विता ॥98॥ 
पायसान्नप्रिया त्वक्स्था पशुलोक-भयङ्करी । 
अमृतादि-महाशक्ति-संवृता डाकिनीश्वरी ॥99॥ 
अनाहताब्ज-निलया श्यामाभा वदनद्वया । 
दंष्ट्रोज्ज्वलाऽक्ष-मालादि-धरा रुधिरसंस्थिता ॥100॥ 
कालरात्र्यादि-शक्त्यौघ-वृता स्निग्धौदनप्रिया । 
महावीरेन्द्र-वरदा राकिण्यम्बा-स्वरूपिणी ॥101॥ 
मणिपूराब्ज-निलया वदनत्रय-संयुता । 
वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥102॥ 
रक्तवर्णा मांसनिष्ठा गुडान्न-प्रीत-मानसा । 
समस्तभक्त-सुखदा लाकिन्यम्बा-स्वरूपिणी ॥103॥ 
स्वाधिष्ठानाम्बुज-गता चतुर्वक्त्र-मनोहरा । 
शूलाद्यायुध-सम्पन्ना पीतवर्णाऽतिगर्विता ॥104॥ 
मेदोनिष्ठा मधुप्रीता बन्धिन्यादि-समन्विता । 
दध्यन्नासक्त-हृदया काकिनी-रूप-धारिणी ॥105॥ 
मूलाधाराम्बुजारूढा पञ्च-वक्त्राऽस्थि-संस्थिता । 
अङ्कुशादि-प्रहरणा वरदादि-निषेविता ॥106॥ 
मुद्गौदनासक्त-चित्ता साकिन्यम्बा-स्वरूपिणी । 
आज्ञा-चक्राब्ज-निलया शुक्लवर्णा षडानना ॥107॥ 
मज्जासंस्था हंसवती-मुख्य-शक्ति-समन्विता । 
हरिद्रान्नैक-रसिका हाकिनी-रूप-धारिणी ॥108॥ 
सहस्रदल-पद्मस्था सर्व-वर्णोप-शोभिता । 
सर्वायुधधरा शुक्ल-संस्थिता सर्वतोमुखी ॥109॥ 
सर्वौदन-प्रीतचित्ता याकिन्यम्बा-स्वरूपिणी । 
स्वाहा स्वधाऽमतिर् मेधा श्रुतिः स्मृतिर् अनुत्तमा ॥110॥ 
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण-कीर्तना । 
पुलोमजार्चिता बन्ध-मोचनी बन्धुरालका ॥111॥ 
विमर्शरूपिणी विद्या वियदादि-जगत्प्रसूः । 
सर्वव्याधि-प्रशमनी सर्वमृत्यु-निवारिणी ॥112॥ 
अग्रगण्याऽचिन्त्यरूपा कलिकल्मष-नाशिनी । 
कात्यायनी कालहन्त्री कमलाक्ष-निषेविता ॥113॥ 
ताम्बूल-पूरित-मुखी दाडिमी-कुसुम-प्रभा । 
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥114॥ 
नित्यतृप्ता भक्तनिधिर् नियन्त्री निखिलेश्वरी । 
मैत्र्यादि-वासनालभ्या महाप्रलय-साक्षिणी ॥115॥ 
परा शक्तिः परा निष्ठा प्रज्ञानघन-रूपिणी । 
माध्वीपानालसा मत्ता मातृका-वर्ण-रूपिणी ॥116॥ 
महाकैलास-निलया मृणाल-मृदु-दोर्लता । 
महनीया दयामूर्तिर् महासाम्राज्य-शालिनी ॥117॥ 
आत्मविद्या महाविद्या श्रीविद्या कामसेविता । 
श्री-षोडशाक्षरी-विद्या त्रिकूटा कामकोटिका ॥118॥ 
कटाक्ष-किङ्करी-भूत-कमला-कोटि-सेविता । 
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्र-धनुःप्रभा ॥119॥ 
हृदयस्था रविप्रख्या त्रिकोणान्तर-दीपिका । 
दाक्षायणी दैत्यहन्त्री दक्षयज्ञ-विनाशिनी ॥120॥ 
दरान्दोलित-दीर्घाक्षी दर-हासोज्ज्वलन्-मुखी । 
गुरुमूर्तिर् गुणनिधिर् गोमाता गुहजन्मभूः ॥121॥ 
देवेशी दण्डनीतिस्था दहराकाश-रूपिणी । 
प्रतिपन्मुख्य-राकान्त-तिथि-मण्डल-पूजिता ॥122॥ 
कलात्मिका कलानाथा काव्यालाप-विनोदिनी । 
सचामर-रमा-वाणी-सव्य-दक्षिण-सेविता ॥123॥ 
आदिशक्तिर् अमेयाऽऽत्मा परमा पावनाकृतिः । 
अनेककोटि-ब्रह्माण्ड-जननी दिव्यविग्रहा ॥124॥ 
क्लींकारी केवला गुह्या कैवल्य-पददायिनी । 
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस् त्रिदशेश्वरी ॥125॥ 
त्र्यक्षरी दिव्य-गन्धाढ्या सिन्दूर-तिलकाञ्चिता । 
उमा शैलेन्द्रतनया गौरी गन्धर्व-सेविता ॥126॥ 
विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी । 
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥127॥ 
सर्ववेदान्त-संवेद्या सत्यानन्द-स्वरूपिणी । 
लोपामुद्रार्चिता लीला-कॢप्त-ब्रह्माण्ड-मण्डला ॥128॥ 
अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता । 
योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥129॥ 
इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति-स्वरूपिणी । 
सर्वाधारा सुप्रतिष्ठा सदसद्रूप-धारिणी ॥130॥ 
अष्टमूर्तिर् अजाजैत्री लोकयात्रा-विधायिनी । 
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥131॥ 
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्य-स्वरूपिणी । 
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥132॥ 
भाषारूपा बृहत्सेना भावाभाव-विवर्जिता । 
सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥133॥ 
राज-राजेश्वरी राज्य-दायिनी राज्य-वल्लभा । 
राजत्कृपा राजपीठ-निवेशित-निजाश्रिता ॥134॥ 
राज्यलक्ष्मीः कोशनाथा चतुरङ्ग-बलेश्वरी । 
साम्राज्य-दायिनी सत्यसन्धा सागरमेखला ॥135॥ 
दीक्षिता दैत्यशमनी सर्वलोक-वशङ्करी । 
सर्वार्थदात्री सावित्री सच्चिदानन्द-रूपिणी ॥136॥ 
देश-कालापरिच्छिन्ना सर्वगा सर्वमोहिनी । 
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥137॥ 
सर्वोपाधि-विनिर्मुक्ता सदाशिव-पतिव्रता । 
सम्प्रदायेश्वरी साध्वी गुरुमण्डल-रूपिणी ॥138॥ 
कुलोत्तीर्णा भगाराध्या माया मधुमती मही । 
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥139॥ 
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति-रूपिणी । 
सनकादि-समाराध्या शिवज्ञान-प्रदायिनी ॥140॥ 
चित्कलाऽऽनन्द-कलिका प्रेमरूपा प्रियङ्करी । 
नामपारायण-प्रीता नन्दिविद्या नटेश्वरी ॥141॥ 
मिथ्या-जगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी । 
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥142॥ 
भवदाव-सुधावृष्टिः पापारण्य-दवानला । 
दौर्भाग्य-तूलवातूला जराध्वान्त-रविप्रभा ॥143॥ 
भाग्याब्धि-चन्द्रिका भक्त-चित्तकेकि-घनाघना । 
रोगपर्वत-दम्भोलिर् मृत्युदारु-कुठारिका ॥144॥ 
महेश्वरी महाकाली महाग्रासा महाशना । 
अपर्णा चण्डिका चण्डमुण्डासुर-निषूदिनी ॥145॥ 
क्षराक्षरात्मिका सर्व-लोकेशी विश्वधारिणी । 
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥146॥ 
स्वर्गापवर्गदा शुद्धा जपापुष्प-निभाकृतिः । 
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥147॥ 
दुराराध्या दुराधर्षा पाटली-कुसुम-प्रिया । 
महती मेरुनिलया मन्दार-कुसुम-प्रिया ॥148॥ 
वीराराध्या विराड्रूपा विरजा विश्वतोमुखी । 
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥149॥ 
मार्ताण्ड-भैरवाराध्या मन्त्रिणीन्यस्त-राज्यधूः । 
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥150॥ 
सत्य-ज्ञानानन्द-रूपा सामरस्य-परायणा । 
कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥151॥ 
कलानिधिः काव्यकला रसज्ञा रसशेवधिः । 
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥152॥ 
परंज्योतिः परंधाम परमाणुः परात्परा । 
पाशहस्ता पाशहन्त्री परमन्त्र-विभेदिनी ॥153॥ 
मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानस-हंसिका । 
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥154॥ 
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता । 
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥155॥ 
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ-रूपिणी । 
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥156॥ 
मुकुन्दा मुक्तिनिलया मूलविग्रह-रूपिणी । 
भावज्ञा भवरोगघ्नी भवचक्र-प्रवर्तिनी ॥157॥ 
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी । 
उदारकीर्तिर् उद्दामवैभवा वर्णरूपिणी ॥158॥ 
जन्ममृत्यु-जरातप्त-जनविश्रान्ति-दायिनी । 
सर्वोपनिष-दुद्-घुष्टा शान्त्यतीत-कलात्मिका ॥159॥ 
गम्भीरा गगनान्तस्था गर्विता गानलोलुपा । 
कल्पना-रहिता काष्ठाऽकान्ता कान्तार्ध-विग्रहा ॥160॥ 
कार्यकारण-निर्मुक्ता कामकेलि-तरङ्गिता । 
कनत्कनकता-टङ्का लीला-विग्रह-धारिणी ॥161॥ 
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्र-प्रसादिनी । 
अन्तर्मुख-समाराध्या बहिर्मुख-सुदुर्लभा ॥162॥ 
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी । 
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥163॥ 
संसारपङ्क-निर्मग्न-समुद्धरण-पण्डिता । 
यज्ञप्रिया यज्ञकर्त्री यजमान-स्वरूपिणी ॥164॥ 
धर्माधारा धनाध्यक्षा धनधान्य-विवर्धिनी । 
विप्रप्रिया विप्ररूपा विश्वभ्रमण-कारिणी ॥165॥ 
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी । 
अयोनिर् योनिनिलया कूटस्था कुलरूपिणी ॥166॥ 
वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी । 
विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥167॥ 
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थ-स्वरूपिणी । 
सामगानप्रिया सौम्या सदाशिव-कुटुम्बिनी ॥168॥ 
सव्यापसव्य-मार्गस्था सर्वापद्विनिवारिणी । 
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥169॥ 
चैतन्यार्घ्य-समाराध्या चैतन्य-कुसुमप्रिया । 
सदोदिता सदातुष्टा तरुणादित्य-पाटला ॥170॥ 
दक्षिणा-दक्षिणाराध्या दरस्मेर-मुखाम्बुजा । 
कौलिनी-केवलाऽनर्घ्य-कैवल्य-पददायिनी ॥171॥ 
स्तोत्रप्रिया स्तुतिमती श्रुति-संस्तुत-वैभवा । 
मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥172॥ 
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी । 
प्रगल्भा परमोदारा परामोदा मनोमयी ॥173॥ 
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी । 
पञ्चयज्ञ-प्रिया पञ्च-प्रेत-मञ्चाधिशायिनी ॥174॥ 
पञ्चमी पञ्चभूतेशी पञ्च-संख्योपचारिणी । 
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥175॥ 
धराधरसुता धन्या धर्मिणी धर्मवर्धिनी । 
लोकातीता गुणातीता सर्वातीता शमात्मिका ॥176॥ 
बन्धूक-कुसुमप्रख्या बाला लीलाविनोदिनी । 
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥177॥ 
सुवासिन्यर्चन-प्रीताऽऽशोभना शुद्धमानसा । 
बिन्दु-तर्पण-सन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥178॥ 
दशमुद्रा-समाराध्या त्रिपुराश्री-वशङ्करी । 
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेय-स्वरूपिणी ॥179॥ 
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा । 
अनघाऽद्भुत-चारित्रा वाञ्छितार्थ-प्रदायिनी ॥180॥ 
अभ्यासातिशय-ज्ञाता षडध्वातीत-रूपिणी । 
अव्याज-करुणा-मूर्तिर् अज्ञान-ध्वान्त-दीपिका ॥181॥ 
आबाल-गोप-विदिता सर्वानुल्लङ्घ्य-शासना । 
श्रीचक्रराज-निलया श्रीमत्-त्रिपुरसुन्दरी ॥182॥ 
श्रीशिवा शिव-शक्त्यैक्य-रूपिणी ललिताम्बिका । 
एवं श्रीललिता देव्या नाम्नां साहस्रकं जगुः ॥ 
॥ इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे 
श्रीललिता सहस्रनाम स्तोत्र कथनं सम्पूर्णम् ॥ 
***** 
यह स्तोत्र यूट्यूब चैनल Rajshri Soul पर उपलब्ध है। हम चैनल के प्रति अपना आभार प्रकट करते हैं। आप भी चैनल पर पधारें साथ ही लाइक एवं सब्सक्राइब करें।  
VIDEO