गुरुवार, 3 नवंबर 2022

श्री अष्टविनायकस्तोत्रं // Shri Ashtavinayakstotram in Hindi // Lyrics in Hindi

श्री अष्टविनायकस्तोत्रं // Shri Ashtavinayakstotram in Hindi


स्वस्ति श्रीगणनायको गजमुखो मोरेश्वरः सिद्धिदः

बल्लालस्तु विनायकस्तथ मढे चिन्तामणिस्थेवरे।

लेण्याद्रौ गिरिजात्मजः सुवरदो विघ्नेश्वरश्चोझरे

ग्रामे रांजणसंस्थितो गणपतिः कुर्यात् सदा मङ्गलम्।।

 

इति अष्टविनायकस्तोत्रं सम्पूर्णम्।


श्री अष्टविनायकस्तोत्रं का एक अन्‍य स्‍वरूप भी शास्‍त्रों में प्राप्‍त होता है जो कि निम्‍नानुसार है -


स्वस्ति श्रीगणनायकं गजमुखं मोरेश्वरं सिद्धिदं

बल्लालं मुरुडं विनायकं मढं चिन्तामणीस्थेवरम्।

लेण्याद्रिं गिरिजात्मजं सुवरदं विघ्नेश्वरं ओझरं

ग्रामे रांजणसंस्थितं गणपतिः कुर्यात् सदा मङ्गलम्।।

*****

1 टिप्पणी:

  1. संस्कृत प्रबोधिनी24 मार्च 2024 को 6:00 pm बजे


    स्वस्ति श्रीगणनायको गजमुखो मोरेश्वरः सिद्धिदः
    बल्लाळस्तु विनायकश्च महडे चिन्तामणिस्थेवरे।
    लेण्याद्रौ गिरिजात्मकः सुवरदो विघ्नेश्वरश्चोझरे
    ग्रामे राञ्जणनामके गणपतिः कुर्यात् सदा मङ्गलम्।।

    जवाब देंहटाएं

हमें खुशी होगी यदि आप हमारे टेलीग्राम और यूट्यूब चैनल से भी जुड़ेंगे। आभार