शनिवार, 30 मार्च 2024

भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् | श्रीबदरीनाथाष्टकम् | Shri Badrinath Ashtakam Lyrics in Hindi and English

भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् | श्रीबदरीनाथाष्टकम् | Shri Badrinath Ashtakam Lyrics in Hindi and English

**
भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम्  
चतुर्वर्गप्रदातारं श्रीबद्रीशं नमाम्यहम् 
**
तापत्रयहरं साक्षाच्छान्तिपुष्टिबलप्रदम्  
परमानन्ददातारं श्रीबद्रीशं नमाम्यहम् 
**
मद्राः पापक्षयकरं सद्यः कैवल्यदायकम्  
लोकत्रयविधातारं श्रीबद्रीशं नमाम्यहम् 
**
भक्तवाञ्छाकल्पतरुं करुणारसविग्रहम्  
भवाब्धिपारकर्तारं श्रीबद्रीशं नमाम्यहम् 
**
सर्वदेवनुतं शश्वत् सर्वतीर्थास्पदं विभुम्  
लीलयोपात्तवपुषं श्रीबद्रीशं नमाम्यहम् 
**
अनादिनिधनं कालकालं भीमयमच्युतम्  
सर्वाश्चर्यमयं देवं श्रीबद्रीशं नमाम्यहम् 
**
गन्धमादनकूटस्थं नरनारायणात्मकम्  
बदरीखण्डमध्यस्थं श्रीबद्रीशं नमाम्यहम् 
**
शत्रूदासीनमित्राणां सर्वज्ञं समदर्शिनम्  
ब्रह्मानन्दचिदाभासं श्रीबद्रीशं नमाम्यहम् 
**
श्रीबद्रीशाष्टकमिदं यः पठेत्प्रयतः शुचिः  
सर्वपापविनिर्मुक्तः स शान्तिं लभते पराम् 
*****

भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् | श्रीबदरीनाथाष्टकम् | Shri Badrinath Ashtakam Lyrics in Hindi and English

**
Bhū-vaikuṇṭhakṛutāvāsan devadevan jagatpatim  
Chaturvargapradātāran shrībadrīshan namāmyaham 
**
Tāpatrayaharan sākṣhāchchhāntipuṣhṭibalapradam  
Paramānandadātāran shrībadrīshan namāmyaham 
**
Madrāah pāpakṣhayakaran sadyah kaivalyadāyakam  
Lokatrayavidhātāran shrībadrīshan namāmyaham 
**
Bhaktavānychhākalpataruan karuṇārasavigraham 
Bhavābdhipārakartāran shrībadrīshan namāmyaham
**
Sarvadevanutan shashvat sarvatīrthāspadan vibhum 
Līlayopāttavapuṣhan shrībadrīshan namāmyaham 
**
Anādinidhanan kālakālan bhīmayamachyutam 
Sarvāshcharyamayan devan shrībadrīshan namāmyaham 
**
Gandhamādanakūṭasthan naranārāyaṇātmakam 
Badarīkhaṇḍamadhyasthan shrībadrīshan namāmyaham 
**
Shatrūdāsīnamitrāṇāan sarvagnan samadarshinam 
Brahmānandachidābhāsan shrībadrīshan namāmyaham 
**
Shrībadrīshāṣhṭakamidan yah paṭhetprayatah shuchiah 
Sarvapāpavinirmuktah s shāntian labhate parām 
*****

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

हमें खुशी होगी यदि आप हमारे टेलीग्राम और यूट्यूब चैनल से भी जुड़ेंगे। आभार