बुधवार, 27 मार्च 2024

जय जय जगदभिवन्द्ये जय भगवद्गीते | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

जय जय जगदभिवन्द्ये जय भगवद्गीते  | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

**
मत्वा मोहात् पार्थो निजधर्मे पापम् ।
युद्धाद्विरतः शोचन् भुवि निदधे चापम् ॥
त्वत्तो लब्ध्वा मोहध्वंसकरीं दृष्टिम्  ।
भीष्मद्रोणादिषु युधि चक्रे शरवृष्टिम् ॥
जय जय जगदभिवन्द्ये जय भगवद्गीते ॥
**
काण्डेषु त्रिषु भगवान् यान्यवदद् वेदः ।
सूक्ष्मधियामपि येषां दुरवगमो भेदः ॥ 
तेषां कर्मोपास्तिज्ञानानां हृदयम् । 
स्पष्टं प्रकटीकुरुषे मातस्त्वं सदयम् ॥
जय जय जगदभिवन्द्ये जय भगवद्गीते ॥
** 
जनयसि हृदि मन्दानां निजधर्मासक्तिम् । 
दृढयसि मध्यानां श्रीहरिचरणे भक्तिम् ॥ 
निर्मलमनसः केचन विन्दन्त्यपि मुक्तिम् । 
ध्यायन्त्यनिशं ये तव गम्भीरामुक्तिम् ॥ 
जय जय जगदभिवन्द्ये जय भगवद्गीते ॥
**
त्यक्त्वा कर्मफलेष्वभिसंधिमहंकारम् । 
कृष्णार्पणबुद्धया कुरु विधिविहिताचारम् ॥ 
इत्युपदेशं हृदये तव कुर्वञ्जन्तुः । 
तीर्खा भवसिन्धुं पदमाप्नोत्यघहन्तुः ॥ 
जय जय जगदभिवन्द्ये जय भगवद्गीते ॥
**
प्राहुस्त्वां सर्वासामुपनिषदां सारम् । 
कुर्वन्ति त्वां कृतिनः कण्ठालंकारम् । 
केशवमुखजन्मैका त्वं पुंसां शरणम् । 
तटिनी सान्या यस्याः प्रभवस्तच्चरणम् ॥ 
जय जय जगदभिवन्द्ये जय भगवद्गीते ॥
*****

जय जय जगदभिवन्द्ये जय भगवद्गीते  | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

**
Matvā mohāt pārtho nijadharme pāpam ।
Yuddhādviratah shochan bhuvi nidadhe chāpam ॥
Tvatto labdhvā mohadhvansakarīan dṛuṣhṭim  ।
Bhīṣhmadroṇādiṣhu yudhi chakre sharavṛuṣhṭim ॥
Jaya jaya jagadabhivandye jaya bhagavadgīte ॥
**
Kāṇḍeṣhu triṣhu bhagavān yānyavadad vedah ।
Sūkṣhmadhiyāmapi yeṣhāan duravagamo bhedah ॥ 
Teṣhāan karmopāstijnyānānāan hṛudayam । 
Spaṣhṭan prakaṭīkuruṣhe mātastvan sadayam ॥
Jaya jaya jagadabhivandye jaya bhagavadgīte ॥
** 
Janayasi hṛudi mandānāan nijadharmāsaktim । 
Dṛuḍhayasi madhyānāan shrīharicharaṇe bhaktim ॥ 
Nirmalamanasah kechan vindantyapi muktim । 
Dhyāyantyanishan ye tav gambhīrāmuktim ॥ 
Jaya jaya jagadabhivandye jaya bhagavadgīte ॥
**
Tyaktvā karmafaleṣhvabhisandhimahankāram ।Kṛuṣhṇārpaṇabuddhayā kuru vidhivihitāchāram ॥ 
Ityupadeshan hṛudaye tav kurvanyjantuah । 
Tīrkhā bhavasindhuan padamāpnotyaghahantuah ॥ 
Jaya jaya jagadabhivandye jaya bhagavadgīte ॥
**
Prāhustvāan sarvāsāmupaniṣhadāan sāram । 
Kurvanti tvāan kṛutinah kaṇṭhālankāram । 
Keshavamukhajanmaikā tvan puansāan sharaṇam । 
Taṭinī sānyā yasyāah prabhavastachcharaṇam ॥Jaya jaya jagadabhivandye jaya bhagavadgīte ॥
*****

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

हमें खुशी होगी यदि आप हमारे टेलीग्राम और यूट्यूब चैनल से भी जुड़ेंगे। आभार