जय जय नर्मद ईश्वरि मेकलसंजाते| श्रीनर्मदा जी की स्तुति |Shri Narmada Ji Ki Aarti Lyrics in Hindi and English ** जय जय नर्मद ईश्वरि मेकलसंजाते। नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥ ** वारितसंसृतिभीते सुरवरमुनिगीते । सुखदे पावनकीर्ते शङ्करतनुजाते ॥ देवापगाधितीर्थे दत्ताग्र्यपुमर्थे । वाचामगम्यकीर्ते जलमयसन्मूर्ते ॥ ** जय जय नर्मद ईश्वरि मेकलसंजाते। नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥ ** नन्दनवनसमतीरे स्वादुसुधानीरे । दर्शितभवपरतीरे दमितांतकसारे ॥ सकलक्षेमाधारे वृतपारावारे । रक्षास्मानतिघोरे मग्ग्रान् संसारे ॥ ** जय जय नर्मद ईश्वरि मेकलसंजाते। नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥ ** स्वयशः पावितजीवे मामुद्धर रेवे। तीरं ते खलु सेवे त्वयि निश्चितभावे ॥ कृतदुष्कृतदवदावे त्वत्पदराजीवे । तारक इह मेऽतिजवे भक्त्या ते सेवे ॥ ** जय जय नर्मद ईश्वरि मेकलसंजाते। नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥ ***** जय जय नर्मद ईश्वरि मेकलसंजाते| श्रीनर्मदा जी की स्तुति |Shri Narmada Ji Ki Aarti Lyrics in Hindi and English ** Jaya jaya narmad īshvari mekalasanjāte। Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥ ** Vāritasansṛutibhīte suravaramunigīte । Sukhade pāvanakīrte shankaratanujāte ॥ Devāpagādhitīrthe dattāgryapumarthe । Vāchāmagamyakīrte jalamayasanmūrte ॥ ** Jaya jaya narmad īshvari mekalasanjāte। Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥ ** Nandanavanasamatīre swādusudhānīre । Darshitabhavaparatīre damitāantakasāre ॥ Sakalakṣhemādhāre vṛutapārāvāre । Rakṣhāsmānatighore maggrān sansāre ॥ ** Jaya jaya narmad īshvari mekalasanjāte। Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥ ** Svayashah pāvitajīve māmuddhar reve। Tīran te khalu seve tvayi nishchitabhāve ॥ Kṛutaduṣhkṛutadavadāve tvatpadarājīve । Tārak ih me’tijave bhaktyā te seve ॥ ** Jaya jaya narmad īshvari mekalasanjāte। Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥ *****
जय जय श्रीबदरीनाथ जयति योग-ध्यानी | श्रीबदरीनाथ जी की आरती | Shri Badrinath Ji Ki Aarti Lyrics in Hindi and English ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ** निर्गुण सगुण स्वरूप मेघवर्ण अति अनूप सेवत चरण सुरभूप ज्ञानी विज्ञानी ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ** झलकत है शीश छत्र छबि अनूप अति विचित्र बरनत पावन चरित्र सकुचत बखानी ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ** तिलक भाल अति विशाल गलमें मणि-मुक्त-माल प्रनतपाल अति दयाल सेवक सुखदानी ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ** कानन कुंडल ललाम मूरति सुखमाकी धाम सुमिरत हों सिद्धि काम कहत गुण बखानी ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ** गावत गुण शंभु-शेष इन्द्र-चन्द्र अरु दिनेश विनवत श्यामा हमेश जोरि जुगल पानी ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ***** जय जय श्रीबदरीनाथ जयति योग-ध्यानी | श्रीबदरीनाथ जी की आरती | Shri Badrinath Ji Ki Aarti Lyrics in Hindi and English ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī ** Nirguṇ saguṇ svarūp Meghavarṇa ati anūp Sevat charaṇ surabhūp Jnyānī vijnyānī ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī ** Jhalakat hai shīsh chhatra Chhabi anūp ati vichitra Baranat pāvan charitra Sakuchat bakhānī ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī ** Tilak bhāl ati vishāl Galamean maṇi-mukta-māl Pranatapāl ati dayāl Sevak sukhadānī ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī ** Kānan kuanḍal lalām Mūrati sukhamākī dhām Sumirat hoan siddhi kām Kahat guṇ bakhānī ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī ** Gāvat guṇ shanbhu-sheṣh Indra-chandra aru dinesh Vinavat shyāmā hamesh Jori jugal pānī ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī *****
पवन मंद सुगंध शीतल हेममन्दिर शोभितम् | श्रीबदरीनाथ-स्तुति | Shri Badrinath Stuti Lyrics in Hindi and English ** पवन मंद सुगंध शीतल हेममन्दिर शोभितम् निकट गङ्गा बहत निर्मल श्रीबद्रीनाथ विश्वम्भरम् ** शेष सुमिरन करत निशिदिन ध्यान धरत महेश्वरम् श्री वेद ब्रह्मा करत स्तुति श्रीबद्रीनाथ विश्वम्भरम् ** इन्द्र चन्द्र कुबेर दिनकर धूप दीप निवेदितम् सिद्ध मुनिजन करत जय जय श्रीबद्रीनाथ विश्वम्भरम् ** शक्ति गौरि गणेश शारद नारद मुनि उच्चारणम् योग ध्यान अपार लीला श्रीबद्रीनाथ विश्वम्भरम् ** यक्ष किन्नर करत कौतुक गान गन्धर्व प्रकाशितम् श्रीभूमि लक्ष्मी चॅवर डोलैं श्रीबद्रीनाथ विश्वम्भरम् ** कैलासमें एक देव निरंजन शैल-शिखर महेश्वरम् राजा युधिष्ठिर करत स्तुति श्रीबद्रीनाथविश्वम्भरम् ** श्रीबदरीनाथ (जी) की परम स्तुति यह पढ़त पाप विनाशनम् कोटि-तीर्थ सुपुण्य सुन्दर सहज अति फलदायकम् ***** पवन मंद सुगंध शीतल हेममन्दिर शोभितम् | श्रीबदरीनाथ-स्तुति | Shri Badrinath Stuti Lyrics in Hindi and English ** Pavan manda sugandha shītal Hemamandir shobhitam Nikaṭ gangā bahat nirmal Shrībadrīnāth vishvambharam ** Sheṣh sumiran karat nishidin Dhyān dharat maheshvaram Shrī ved brahmā karat stuti Shrībadrīnāth vishvambharam ** Indra chandra kuber dinakar Dhūp dīp niveditam Siddha munijan karat jaya jaya Shrībadrīnāth vishvambharam ** Shakti gauri gaṇesh shārad Nārad muni uchchāraṇam Yog dhyān apār līlā Shrībadrīnāth vishvambharam ** Yakṣha kinnar karat kautuk Gān gandharva prakāshitam Shrībhūmi lakṣhmī chavar ḍolaian Shrībadrīnāth vishvambharam ** Kailāsamean ek dev niranjan Shaila-shikhar maheshvaram Rājā yudhiṣhṭhir karat stuti Shrībadrīnāthavishvambharam ** Shrībadarīnāth (jī) kī param stuti Yah paḍhat pāp vināshanam Koṭi-tīrtha supuṇya sundar Sahaj ati faladāyakam *****
तुहिन गिरिमधि परम सुखप्रद आश्रमं अतिशोभितम् | श्रीबदरीनाथ-महिमा | Shri Badrinath Mahima Lyrics in Hindi and English ** तुहिन गिरिमधि परम सुखप्रद आश्रमं अतिशोभितम् जहँ बसत सब सुर मुकुटमणि श्रीबद्रीनाथ जगत्प्रभुम् ** बहत सुरसरि-धार निर्मल अघसमूह निकन्दनम् सिद्ध-मुनि-सुर करत जय जय श्रीबद्रीनाथ जगत्प्रभुम् ** चलत मंद सुगन्ध शीतल वायु, पुष्प सुशोभितम् शक्ति-शेष-महेश श्रीबद्रीनाथ सुमिरत जगत्प्रभुम् ** वदत सनकादिक वेदवाक्य महामुनि निरन्तरम् ब्रह्म-नारद करत श्रीबद्रीनाथ स्तुति जगत्प्रभुम् ** सकल जगदाधार ब्रह्म अलख व्यापक अनामयम् जगत व्याप्त अपार श्रीबद्रीनाथ महिमा जगत्प्रभुम् ** इन्द्र उद्धव चन्द्र रवि गन्धर्व सेवत तत्परम् करत कमला सतत श्रीबद्रीनाथ सेवा जगत्प्रभुम् ** ज्योति योग साधत योगि निशिदिन निरखत संततम् श्रीबद्रीनाथ कृपा कीजै भक्तजन पर जगत्प्रभुम् ** अज अनामय ईश गो- द्विजपालकं सुर वन्दितम् विश्वपालक असुर-घालक श्रीबद्रीनाथ जगत्प्रभुम् ** जपत निशिदिन नाम तव जो लहत भक्ति सुजीवनम् दासपर करु कृपा संतत श्रीबद्रीनाथ जगत्प्रभुम् ***** तुहिन गिरिमधि परम सुखप्रद आश्रमं अतिशोभितम् | श्रीबदरीनाथ-महिमा | Shri Badrinath Mahima Lyrics in Hindi and English ** Tuhin girimadhi param sukhaprad āshraman atishobhitam Jaha basat sab sur mukuṭamaṇi shrībadrīnāth jagatprabhum ** Bahat surasari-dhār nirmal aghasamūh nikandanam Siddha-muni-sur karat jaya jaya shrībadrīnāth jagatprabhum ** Chalat manda sugandha shītal vāyu, puṣhpa sushobhitam Shakti-sheṣha-mahesh shrībadrīnāth sumirat jagatprabhum ** Vadat sanakādik vedavākya mahāmuni nirantaram Brahma-nārad karat shrībadrīnāth stuti jagatprabhum ** Sakal jagadādhār brahma alakh vyāpak anāmayam Jagat vyāpta apār shrībadrīnāth mahimā jagatprabhum ** Indra uddhav chandra ravi gandharva sevat tatparam Karat kamalā satat shrībadrīnāth sevā jagatprabhum ** Jyoti yog sādhat yogi nishidin nirakhat santatam Shrībadrīnāth kṛupā kījai bhaktajan par jagatprabhum ** Aj anāmaya īsh go- dvijapālakan sur vanditam Vishvapālak asura-ghālak shrībadrīnāth jagatprabhum ** Japat nishidin nām tav jo lahat bhakti sujīvanam Dāsapar karu kṛupā santat shrībadrīnāth jagatprabhum *****
भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् | श्रीबदरीनाथाष्टकम् | Shri Badrinath Ashtakam Lyrics in Hindi and English ** भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् चतुर्वर्गप्रदातारं श्रीबद्रीशं नमाम्यहम् ** तापत्रयहरं साक्षाच्छान्तिपुष्टिबलप्रदम् परमानन्ददातारं श्रीबद्रीशं नमाम्यहम् ** मद्राः पापक्षयकरं सद्यः कैवल्यदायकम् लोकत्रयविधातारं श्रीबद्रीशं नमाम्यहम् ** भक्तवाञ्छाकल्पतरुं करुणारसविग्रहम् भवाब्धिपारकर्तारं श्रीबद्रीशं नमाम्यहम् ** सर्वदेवनुतं शश्वत् सर्वतीर्थास्पदं विभुम् लीलयोपात्तवपुषं श्रीबद्रीशं नमाम्यहम् ** अनादिनिधनं कालकालं भीमयमच्युतम् सर्वाश्चर्यमयं देवं श्रीबद्रीशं नमाम्यहम् ** गन्धमादनकूटस्थं नरनारायणात्मकम् बदरीखण्डमध्यस्थं श्रीबद्रीशं नमाम्यहम् ** शत्रूदासीनमित्राणां सर्वज्ञं समदर्शिनम् ब्रह्मानन्दचिदाभासं श्रीबद्रीशं नमाम्यहम् ** श्रीबद्रीशाष्टकमिदं यः पठेत्प्रयतः शुचिः सर्वपापविनिर्मुक्तः स शान्तिं लभते पराम् ***** भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् | श्रीबदरीनाथाष्टकम् | Shri Badrinath Ashtakam Lyrics in Hindi and English ** Bhū-vaikuṇṭhakṛutāvāsan devadevan jagatpatim Chaturvargapradātāran shrībadrīshan namāmyaham ** Tāpatrayaharan sākṣhāchchhāntipuṣhṭibalapradam Paramānandadātāran shrībadrīshan namāmyaham ** Madrāah pāpakṣhayakaran sadyah kaivalyadāyakam Lokatrayavidhātāran shrībadrīshan namāmyaham ** Bhaktavānychhākalpataruan karuṇārasavigraham Bhavābdhipārakartāran shrībadrīshan namāmyaham ** Sarvadevanutan shashvat sarvatīrthāspadan vibhum Līlayopāttavapuṣhan shrībadrīshan namāmyaham ** Anādinidhanan kālakālan bhīmayamachyutam Sarvāshcharyamayan devan shrībadrīshan namāmyaham ** Gandhamādanakūṭasthan naranārāyaṇātmakam Badarīkhaṇḍamadhyasthan shrībadrīshan namāmyaham ** Shatrūdāsīnamitrāṇāan sarvagnan samadarshinam Brahmānandachidābhāsan shrībadrīshan namāmyaham ** Shrībadrīshāṣhṭakamidan yah paṭhetprayatah shuchiah Sarvapāpavinirmuktah s shāntian labhate parām *****