आरति श्री गैया-मैया की | श्रीगोमाता जी की आरती | Aarti Lyrics in Hindi and English ** आरति श्रीगैया-मैयाकी आरति-हरनि विश्वधैयाकी ** अर्थकाम-सद्धर्म-प्रदायिनि अविचल अमल मुक्तिपददायिनि सुर-मानव सौभाग्यविधायिनि प्यारी पूज्य नंद-छैयाकी ** आरति श्रीगैया-मैयाकी आरति-हरनि विश्वधैयाकी ** अखिल विश्व प्रतिपालिनि माता मधुर अमिय दुग्धान्न प्रदाता रोग-शोक-संकट परित्राता भवसागर हित दूढ़ नैयाकी ** आरति श्रीगैया-मैयाकी आरति-हरनि विश्वधैयाकी ** आयु-ओज-आरोग्यविकाशिनि दुःख-दैन्य-दारिद्र्य-विनाशिनि सुषमा-सौख्य-समृद्धि-प्रकाशिनि विमल विवेक-बुद्धि-दैयाकी ** आरति श्रीगैया-मैयाकी आरति-हरनि विश्वधैयाकी ** सेवक हो, चाहे दुखदाई सम पय-सुधा पियावति माई शत्रु-मित्र सबको सुखदाई स्नेह-स्वभाव-विश्व-जैयाकी ** आरति श्रीगैया-मैयाकी आरति-हरनि विश्वधैयाकी ***** आरति श्री गैया-मैया की | श्रीगोमाता जी की आरती | Aarti Lyrics in Hindi and English ** Ārati shrīgaiyā-maiyākī Ārati-harani vishvadhaiyākī ** Arthakāma-saddharma-pradāyini Avichal amal muktipadadāyini Sura-mānav saubhāgyavidhāyini Pyārī pūjya nanda-chhaiyākī ** Ārati shrīgaiyā-maiyākī Ārati-harani vishvadhaiyākī ** Akhil vishva pratipālini mātā Madhur amiya dugdhānna pradātā Roga-shoka-sankaṭ paritrātā Bhavasāgar hit dūḍha़ naiyākī ** Ārati shrīgaiyā-maiyākī Ārati-harani vishvadhaiyākī ** Āyu-oja-ārogyavikāshini Duahkha-dainya-dāridrya-vināshini Suṣhamā-saukhya-samṛuddhi-prakāshini Vimal viveka-buddhi-daiyākī ** Ārati shrīgaiyā-maiyākī Ārati-harani vishvadhaiyākī ** Sevak ho, chāhe dukhadāī Sam paya-sudhā piyāvati māī Shatru-mitra sabako sukhadāī Sneha-svabhāva-vishva-jaiyākī ** Ārati shrīgaiyā-maiyākī Ārati-harani vishvadhaiyākī *****
आरति अतिपावन पुरान की | श्रीमद्भागवत जी की आरती | Aarti Lyrics in Hindi and English ** आरति अतिपावन पुरानकी धर्म-भक्ति-विज्ञान-खानकी ** महापुराण भागवत निर्मल शुक-मुख-विगलित निगम-कल्प-फल परमानन्दसुधा-रसमय लीला-रति-रस-रसनिधानकी कल ** आरति अतिपावन पुरानकी धर्म-भक्ति-विज्ञान-खानकी ** कलिमल-मथनि त्रिताप-निवारिणि जन्ममृत्युमय भव-भयहारिणि सेवत सतत सकल सुखकारिणि सुमहौषधि हरि-चरित गानकी ** आरति अतिपावन पुरानकी धर्म-भक्ति-विज्ञान-खानकी ** विषय-विलास-विमोह-विनाशिनि विमल विराग विवेक विकाशिनि भगवत्-तत्त्व-रहस्य-प्रकाशिनि परम ज्योति परमात्मज्ञानकी ** आरति अतिपावन पुरानकी धर्म-भक्ति-विज्ञान-खानकी ** परमहंस-मुनि-मन-उल्लासिनि रसिक-हृदय रस-रास-विलासिनि भुक्ति-मुक्ति-रति-प्रेम-सुदासिनि कथा अकिञ्चन प्रिय सुजानकी ** आरति अतिपावन पुरानकी धर्म-भक्ति-विज्ञान-खानकी ***** आरति अतिपावन पुरान की | श्रीमद्भागवत जी की आरती | Aarti Lyrics in Hindi and English ** Ārati atipāvan purānakī Dharma-bhakti-vijnyāna-khānakī ** Mahāpurāṇ bhāgavat nirmala Shuka-mukha-vigalit Nigama-kalpa-fal Paramānandasudhā-rasamaya Līlā-rati-rasa-rasanidhānakī kal ! ** Ārati atipāvan purānakī Dharma-bhakti-vijnyāna-khānakī ** Kalimala-mathani tritāpa-nivāriṇi Janmamṛutyumaya bhava-bhayahāriṇi Sevat satat sakal sukhakāriṇi Sumahauṣhadhi hari-charit gānakī ** Ārati atipāvan purānakī Dharma-bhakti-vijnyāna-khānakī ** Viṣhaya-vilāsa-vimoha-vināshini Vimal virāg vivek vikāshini Bhagavat-tattva-rahasya-prakāshini Param jyoti paramātmajnyānakī ** Ārati atipāvan purānakī Dharma-bhakti-vijnyāna-khānakī ** Paramahansa-muni-mana-ullāsini Rasika-hṛudaya rasa-rāsa-vilāsini Bhukti-mukti-rati-prema-sudāsini Kathā akinychan priya sujānakī ** Ārati atipāvan purānakī Dharma-bhakti-vijnyāna-khānakī *****
जय जय जगदभिवन्द्ये जय भगवद्गीते | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English ** मत्वा मोहात् पार्थो निजधर्मे पापम् । युद्धाद्विरतः शोचन् भुवि निदधे चापम् ॥ त्वत्तो लब्ध्वा मोहध्वंसकरीं दृष्टिम् । भीष्मद्रोणादिषु युधि चक्रे शरवृष्टिम् ॥ जय जय जगदभिवन्द्ये जय भगवद्गीते ॥ ** काण्डेषु त्रिषु भगवान् यान्यवदद् वेदः । सूक्ष्मधियामपि येषां दुरवगमो भेदः ॥ तेषां कर्मोपास्तिज्ञानानां हृदयम् । स्पष्टं प्रकटीकुरुषे मातस्त्वं सदयम् ॥ जय जय जगदभिवन्द्ये जय भगवद्गीते ॥ ** जनयसि हृदि मन्दानां निजधर्मासक्तिम् । दृढयसि मध्यानां श्रीहरिचरणे भक्तिम् ॥ निर्मलमनसः केचन विन्दन्त्यपि मुक्तिम् । ध्यायन्त्यनिशं ये तव गम्भीरामुक्तिम् ॥ जय जय जगदभिवन्द्ये जय भगवद्गीते ॥ ** त्यक्त्वा कर्मफलेष्वभिसंधिमहंकारम् । कृष्णार्पणबुद्धया कुरु विधिविहिताचारम् ॥ इत्युपदेशं हृदये तव कुर्वञ्जन्तुः । तीर्खा भवसिन्धुं पदमाप्नोत्यघहन्तुः ॥ जय जय जगदभिवन्द्ये जय भगवद्गीते ॥ ** प्राहुस्त्वां सर्वासामुपनिषदां सारम् । कुर्वन्ति त्वां कृतिनः कण्ठालंकारम् । केशवमुखजन्मैका त्वं पुंसां शरणम् । तटिनी सान्या यस्याः प्रभवस्तच्चरणम् ॥ जय जय जगदभिवन्द्ये जय भगवद्गीते ॥ ***** जय जय जगदभिवन्द्ये जय भगवद्गीते | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English ** Matvā mohāt pārtho nijadharme pāpam । Yuddhādviratah shochan bhuvi nidadhe chāpam ॥ Tvatto labdhvā mohadhvansakarīan dṛuṣhṭim । Bhīṣhmadroṇādiṣhu yudhi chakre sharavṛuṣhṭim ॥ Jaya jaya jagadabhivandye jaya bhagavadgīte ॥ ** Kāṇḍeṣhu triṣhu bhagavān yānyavadad vedah । Sūkṣhmadhiyāmapi yeṣhāan duravagamo bhedah ॥ Teṣhāan karmopāstijnyānānāan hṛudayam । Spaṣhṭan prakaṭīkuruṣhe mātastvan sadayam ॥ Jaya jaya jagadabhivandye jaya bhagavadgīte ॥ ** Janayasi hṛudi mandānāan nijadharmāsaktim । Dṛuḍhayasi madhyānāan shrīharicharaṇe bhaktim ॥ Nirmalamanasah kechan vindantyapi muktim । Dhyāyantyanishan ye tav gambhīrāmuktim ॥ Jaya jaya jagadabhivandye jaya bhagavadgīte ॥ ** Tyaktvā karmafaleṣhvabhisandhimahankāram ।Kṛuṣhṇārpaṇabuddhayā kuru vidhivihitāchāram ॥ Ityupadeshan hṛudaye tav kurvanyjantuah । Tīrkhā bhavasindhuan padamāpnotyaghahantuah ॥ Jaya jaya jagadabhivandye jaya bhagavadgīte ॥ ** Prāhustvāan sarvāsāmupaniṣhadāan sāram । Kurvanti tvāan kṛutinah kaṇṭhālankāram । Keshavamukhajanmaikā tvan puansāan sharaṇam । Taṭinī sānyā yasyāah prabhavastachcharaṇam ॥Jaya jaya jagadabhivandye jaya bhagavadgīte ॥ *****
आरति श्रीभगवद्गीताकी | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English ** आरति श्रीभगवद्गीताकी वासुदेव-श्रीमुखकी बानी आध्यात्मिक कृतियनकी रानी विजय-विभूति-मुक्तिकी दानी मुद-मंगलमय सुपुनीताकी आरति श्रीभगवद्गीताकी ** महाभारते व्यासविगुम्फित समराङ्गणमें पार्थ प्रबोधित सुर-नर-मुनि सबही सों वन्दित पाप-पुञ्ज-कुञ्जर-चीताकी आरति श्रीभगवद्गीताकी ** मर्म त्यागको सत्य सुझावनि दुरित द्वैत दुख दूरि नसावनि अद्वैतामृत-धार बहावनि भव-दसकन्ध सती सीताकी आरति श्रीभगवद्गीताकी ** उपनिषदनको सार सुहावन अनासक्त शुभ काज करावन मन-वच-कर्म संत-मन-भावन भक्ति-ज्ञान-जुग जग-जीताकी आरति श्रीभगवद्गीताकी ** रवि-कर भ्रम-तम-तोम-निवारिणि विमल-विवेक विश्व विस्तारिणि सुमति-सुधर्म-सुराज्य प्रचारिणि 'दामोदर' अनुपम गीताकी आरति श्रीभगवद्गीताकी ***** आरति श्रीभगवद्गीताकी | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English ** Ārati shrībhagavadgītākī Vāsudeva-shrīmukhakī bānī Ādhyātmik kṛutiyanakī rānī Vijaya-vibhūti-muktikī dānī Muda-mangalamaya supunītākī Ārati shrībhagavadgītākī ** Mahābhārate vyāsavigumfit Samarāngaṇamean pārtha prabodhit Sura-nara-muni sabahī soan vandit Pāpa-punyja-kunyjara-chītākī Ārati shrībhagavadgītākī ** Marma tyāgako satya suzāvani Durit dvait dukh dūri nasāvani Advaitāmṛuta-dhār bahāvani Bhava-dasakandha satī sītākī Ārati shrībhagavadgītākī ** Upaniṣhadanako sār suhāvan Anāsakta shubh kāj karāvan Mana-vacha-karma santa-mana-bhāvan Bhakti-jnyāna-jug jaga-jītākī Ārati shrībhagavadgītākī ** Ravi-kar bhrama-tama-toma-nivāriṇi Vimala-vivek vishva vistāriṇi Sumati-sudharma-surājya prachāriṇi 'dāmodara' anupam gītākī Ārati shrībhagavadgītākī *****
जय भगवद्गीते माँ जय भगवद्गीते | श्री भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English ** जय भगवद्गीते माँ जय भगवद्गीते हरि-हिय-कमल-विहारिणि सुन्दर सुपुनीते जय भगवद्गीते ** कर्म-सुमर्म-प्रकाशिनि कामासक्तिहरा तत्त्व-ज्ञान-विकाशिनि विद्या ब्रह्म-परा जय भगवद्गीते ** निश्चल-भक्ति-विधायिनि निर्मल मलहारी शरण-रहस्य-प्रदायिनि सब विधि सुखकारी जय भगवद्गीते ** राग-द्वेष-विदारिणि कारिणि मोद सदा भव-भय-हारिणि तारिणि परमानन्दप्रदा जय भगवद्गीते ** आसुर-भाव-विनाशिनि नाशिनि तम-रजनी दैवी-सद्गुण-दायिनि हरि-रसिका सजनी जय भगवद्गीते ** समता त्याग-सिखावनि हरिमुखकी बानी सकल शास्त्रकी स्वामिनि श्रुतियोंकी रानी जय भगवद्गीते ** दया-सुधा-बरसावनि मातु ! कृपा कीजै हरि-पद-प्रेम दान कर अपनो कर लीजै जय भगवद्गीते ***** जय भगवद्गीते माँ जय भगवद्गीते | श्री भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English ** Jaya bhagavadgīte Mā jaya bhagavadgīte Hari-hiya-kamala-vihāriṇi Sundar supunīte Jaya bhagavadgīte ** Karma-sumarma-prakāshini Kāmāsaktiharā Tattva-jnyāna-vikāshini Vidyā brahma-parā Jaya bhagavadgīte ** Nishchala-bhakti-vidhāyini Nirmal malahārī Sharaṇa-rahasya-pradāyini Sab vidhi sukhakārī Jaya bhagavadgīte ** Rāga-dveṣha-vidāriṇi Kāriṇi mod sadā Bhava-bhaya-hāriṇi tāriṇi Paramānandapradā Jaya bhagavadgīte ** Āsura-bhāva-vināshini Nāshini tama-rajanī Daivī-sadguṇa-dāyini Hari-rasikā sajanī Jaya bhagavadgīte ** Samatā tyāga-sikhāvani Harimukhakī bānī Sakal shāstrakī swāmini Shrutiyoankī rānī Jaya bhagavadgīte ** Dayā-sudhā-barasāvani Mātu ! Kṛupā kījai Hari-pada-prem dān kar Apano kar lījai Jaya bhagavadgīte *****