बुधवार, 3 अप्रैल 2024

जय जय नर्मद ईश्वरि मेकलसंजाते| श्रीनर्मदा जी की स्‍तुति |Shri Narmada Ji Ki Aarti Lyrics in Hindi and English

जय जय नर्मद ईश्वरि मेकलसंजाते| श्रीनर्मदा जी की स्‍तुति  |Shri Narmada Ji Ki Aarti Lyrics in Hindi and English

**
जय जय नर्मद ईश्वरि मेकलसंजाते। 
नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥
**
वारितसंसृतिभीते सुरवरमुनिगीते । 
सुखदे पावनकीर्ते शङ्करतनुजाते ॥ 
देवापगाधितीर्थे दत्ताग्र्यपुमर्थे । 
वाचामगम्यकीर्ते जलमयसन्मूर्ते ॥ 
**
जय जय नर्मद ईश्वरि मेकलसंजाते। 
नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥
**
नन्दनवनसमतीरे स्वादुसुधानीरे । 
दर्शितभवपरतीरे दमितांतकसारे ॥ 
सकलक्षेमाधारे वृतपारावारे । 
रक्षास्मानतिघोरे मग्ग्रान् संसारे ॥ 
**
जय जय नर्मद ईश्वरि मेकलसंजाते। 
नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥
**
स्वयशः पावितजीवे मामुद्धर रेवे। 
तीरं ते खलु सेवे त्वयि निश्चितभावे ॥ 
कृतदुष्कृतदवदावे त्वत्पदराजीवे । 
तारक इह मेऽतिजवे भक्त्या ते सेवे ॥
**
जय जय नर्मद ईश्वरि मेकलसंजाते। 
नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥
*****

जय जय नर्मद ईश्वरि मेकलसंजाते| श्रीनर्मदा जी की स्‍तुति  |Shri Narmada Ji Ki Aarti Lyrics in Hindi and English

**
Jaya jaya narmad īshvari mekalasanjāte। 
Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥
**
Vāritasansṛutibhīte suravaramunigīte । 
Sukhade pāvanakīrte shankaratanujāte ॥ 
Devāpagādhitīrthe dattāgryapumarthe । 
Vāchāmagamyakīrte jalamayasanmūrte ॥ 
**
Jaya jaya narmad īshvari mekalasanjāte। 
Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥
**
Nandanavanasamatīre swādusudhānīre । 
Darshitabhavaparatīre damitāantakasāre ॥ 
Sakalakṣhemādhāre vṛutapārāvāre । 
Rakṣhāsmānatighore maggrān sansāre ॥ 
**
Jaya jaya narmad īshvari mekalasanjāte। 
Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥
**
Svayashah pāvitajīve māmuddhar reve। 
Tīran te khalu seve tvayi nishchitabhāve ॥ 
Kṛutaduṣhkṛutadavadāve tvatpadarājīve । 
Tārak ih me’tijave bhaktyā te seve ॥
**
Jaya jaya narmad īshvari mekalasanjāte। 
Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥
*****

मंगलवार, 2 अप्रैल 2024

जय जय श्रीबदरीनाथ जयति योग-ध्यानी | श्रीबदरीनाथ जी की आरती | Shri Badrinath Ji Ki Aarti Lyrics in Hindi and English

जय जय श्रीबदरीनाथ जयति योग-ध्यानी | श्रीबदरीनाथ जी की आरती | Shri Badrinath Ji Ki Aarti Lyrics in Hindi and English

**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
**
निर्गुण सगुण स्वरूप 
मेघवर्ण अति अनूप 
सेवत चरण सुरभूप 
ज्ञानी विज्ञानी 
**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
**
झलकत है शीश छत्र 
छबि अनूप अति विचित्र 
बरनत पावन चरित्र 
सकुचत बखानी 
**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
**
तिलक भाल अति विशाल 
गलमें मणि-मुक्त-माल 
प्रनतपाल अति दयाल 
सेवक सुखदानी 
**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
**
कानन कुंडल ललाम 
मूरति सुखमाकी धाम 
सुमिरत हों सिद्धि काम 
कहत गुण बखानी 
**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
**
गावत गुण शंभु-शेष 
इन्द्र-चन्द्र अरु दिनेश 
विनवत श्यामा हमेश 
जोरि जुगल पानी
**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
*****

जय जय श्रीबदरीनाथ जयति योग-ध्यानी | श्रीबदरीनाथ जी की आरती | Shri Badrinath Ji Ki Aarti Lyrics in Hindi and English

**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
**
Nirguṇ saguṇ svarūp 
Meghavarṇa ati anūp 
Sevat charaṇ surabhūp 
Jnyānī vijnyānī 
**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
**
Jhalakat hai shīsh chhatra 
Chhabi anūp ati vichitra 
Baranat pāvan charitra 
Sakuchat bakhānī 
**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
**
Tilak bhāl ati vishāl 
Galamean maṇi-mukta-māl 
Pranatapāl ati dayāl 
Sevak sukhadānī 
**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
**
Kānan kuanḍal lalām 
Mūrati sukhamākī dhām 
Sumirat hoan siddhi kām 
Kahat guṇ bakhānī 
**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
**
Gāvat guṇ shanbhu-sheṣh 
Indra-chandra aru dinesh 
Vinavat shyāmā hamesh 
Jori jugal pānī
**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
*****

सोमवार, 1 अप्रैल 2024

पवन मंद सुगंध शीतल हेममन्दिर शोभितम् | श्रीबदरीनाथ-स्तुति | Shri Badrinath Stuti Lyrics in Hindi and English

पवन मंद सुगंध शीतल हेममन्दिर शोभितम् | श्रीबदरीनाथ-स्तुति | Shri Badrinath Stuti Lyrics in Hindi and English

**
पवन मंद सुगंध शीतल 
हेममन्दिर शोभितम्  
निकट गङ्गा बहत निर्मल 
श्रीबद्रीनाथ विश्वम्भरम् 
**
शेष सुमिरन करत निशिदिन 
ध्यान धरत महेश्वरम् 
श्री वेद ब्रह्मा करत स्तुति 
श्रीबद्रीनाथ विश्वम्भरम् 
**
इन्द्र चन्द्र कुबेर दिनकर 
धूप दीप निवेदितम्  
सिद्ध मुनिजन करत जय जय 
श्रीबद्रीनाथ विश्वम्भरम् 
**
शक्ति गौरि गणेश शारद 
नारद मुनि उच्चारणम्  
योग ध्यान अपार लीला 
श्रीबद्रीनाथ विश्वम्भरम् 
**
यक्ष किन्नर करत कौतुक 
गान गन्धर्व प्रकाशितम्  
श्रीभूमि लक्ष्मी चॅवर डोलैं 
श्रीबद्रीनाथ विश्वम्भरम् 
**
कैलासमें एक देव निरंजन 
शैल-शिखर महेश्वरम् 
राजा युधिष्ठिर करत स्तुति 
श्रीबद्रीनाथविश्वम्भरम्  
**
श्रीबदरीनाथ (जी) की परम स्तुति 
यह पढ़त पाप विनाशनम्  
कोटि-तीर्थ सुपुण्य सुन्दर 
सहज अति फलदायकम् 
*****

पवन मंद सुगंध शीतल हेममन्दिर शोभितम् | श्रीबदरीनाथ-स्तुति | Shri Badrinath Stuti Lyrics in Hindi and English

**
Pavan manda sugandha shītal 
Hemamandir shobhitam  
Nikaṭ gangā bahat nirmal 
Shrībadrīnāth vishvambharam 
**
Sheṣh sumiran karat nishidin 
Dhyān dharat maheshvaram 
Shrī ved brahmā karat stuti 
Shrībadrīnāth vishvambharam 
**
Indra chandra kuber dinakar 
Dhūp dīp niveditam  
Siddha munijan karat jaya jaya 
Shrībadrīnāth vishvambharam 
**
Shakti gauri gaṇesh shārad 
Nārad muni uchchāraṇam  
Yog dhyān apār līlā 
Shrībadrīnāth vishvambharam 
**
Yakṣha kinnar karat kautuk 
Gān gandharva prakāshitam  
Shrībhūmi lakṣhmī chavar ḍolaian 
Shrībadrīnāth vishvambharam 
**
Kailāsamean ek dev niranjan 
Shaila-shikhar maheshvaram 
Rājā yudhiṣhṭhir karat stuti 
Shrībadrīnāthavishvambharam  
**
Shrībadarīnāth (jī) kī param stuti 
Yah paḍhat pāp vināshanam  
Koṭi-tīrtha supuṇya sundar 
Sahaj ati faladāyakam 
*****

रविवार, 31 मार्च 2024

तुहिन गिरिमधि परम सुखप्रद आश्रमं अतिशोभितम् | श्रीबदरीनाथ-महिमा | Shri Badrinath Mahima Lyrics in Hindi and English

तुहिन गिरिमधि परम सुखप्रद आश्रमं अतिशोभितम् | श्रीबदरीनाथ-महिमा | Shri Badrinath Mahima Lyrics in Hindi and English

**
तुहिन गिरिमधि परम सुखप्रद आश्रमं अतिशोभितम् 
जहँ बसत सब सुर मुकुटमणि श्रीबद्रीनाथ जगत्प्रभुम् 
**
बहत सुरसरि-धार निर्मल अघसमूह निकन्दनम् 
सिद्ध-मुनि-सुर करत जय जय श्रीबद्रीनाथ जगत्प्रभुम् 
**
चलत मंद सुगन्ध शीतल वायु, पुष्प सुशोभितम्  
शक्ति-शेष-महेश श्रीबद्रीनाथ सुमिरत जगत्प्रभुम् 
**
वदत सनकादिक वेदवाक्य महामुनि निरन्तरम् 
ब्रह्म-नारद करत श्रीबद्रीनाथ स्तुति जगत्प्रभुम् 
**
सकल जगदाधार ब्रह्म अलख व्यापक अनामयम् 
जगत व्याप्त अपार श्रीबद्रीनाथ महिमा जगत्प्रभुम् 
**
इन्द्र उद्धव चन्द्र रवि गन्धर्व सेवत तत्परम् 
करत कमला सतत श्रीबद्रीनाथ सेवा जगत्प्रभुम् 
**
ज्योति योग साधत योगि निशिदिन निरखत संततम् 
श्रीबद्रीनाथ कृपा कीजै भक्तजन पर जगत्प्रभुम् 
**
अज अनामय ईश गो- द्विजपालकं सुर वन्दितम् 
विश्वपालक असुर-घालक श्रीबद्रीनाथ जगत्प्रभुम् 
**
जपत निशिदिन नाम तव जो लहत भक्ति सुजीवनम् 
दासपर करु कृपा संतत श्रीबद्रीनाथ जगत्प्रभुम् 
*****

तुहिन गिरिमधि परम सुखप्रद आश्रमं अतिशोभितम् | श्रीबदरीनाथ-महिमा | Shri Badrinath Mahima Lyrics in Hindi and English

**
Tuhin girimadhi param sukhaprad āshraman atishobhitam 
Jaha basat sab sur mukuṭamaṇi shrībadrīnāth jagatprabhum 
**
Bahat surasari-dhār nirmal aghasamūh nikandanam 
Siddha-muni-sur karat jaya jaya shrībadrīnāth jagatprabhum 
**
Chalat manda sugandha shītal vāyu, puṣhpa sushobhitam  
Shakti-sheṣha-mahesh shrībadrīnāth sumirat jagatprabhum 
**
Vadat sanakādik vedavākya mahāmuni nirantaram 
Brahma-nārad karat shrībadrīnāth stuti jagatprabhum 
**
Sakal jagadādhār brahma alakh vyāpak anāmayam 
Jagat vyāpta apār shrībadrīnāth mahimā jagatprabhum 
**
Indra uddhav chandra ravi gandharva sevat tatparam 
Karat kamalā satat shrībadrīnāth sevā jagatprabhum 
**
Jyoti yog sādhat yogi nishidin nirakhat santatam 
Shrībadrīnāth kṛupā kījai bhaktajan par jagatprabhum 
**
Aj anāmaya īsh go- dvijapālakan sur vanditam 
Vishvapālak asura-ghālak shrībadrīnāth jagatprabhum 
**
Japat nishidin nām tav jo lahat bhakti sujīvanam 
Dāsapar karu kṛupā santat shrībadrīnāth jagatprabhum 
*****

शनिवार, 30 मार्च 2024

भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् | श्रीबदरीनाथाष्टकम् | Shri Badrinath Ashtakam Lyrics in Hindi and English

भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् | श्रीबदरीनाथाष्टकम् | Shri Badrinath Ashtakam Lyrics in Hindi and English

**
भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम्  
चतुर्वर्गप्रदातारं श्रीबद्रीशं नमाम्यहम् 
**
तापत्रयहरं साक्षाच्छान्तिपुष्टिबलप्रदम्  
परमानन्ददातारं श्रीबद्रीशं नमाम्यहम् 
**
मद्राः पापक्षयकरं सद्यः कैवल्यदायकम्  
लोकत्रयविधातारं श्रीबद्रीशं नमाम्यहम् 
**
भक्तवाञ्छाकल्पतरुं करुणारसविग्रहम्  
भवाब्धिपारकर्तारं श्रीबद्रीशं नमाम्यहम् 
**
सर्वदेवनुतं शश्वत् सर्वतीर्थास्पदं विभुम्  
लीलयोपात्तवपुषं श्रीबद्रीशं नमाम्यहम् 
**
अनादिनिधनं कालकालं भीमयमच्युतम्  
सर्वाश्चर्यमयं देवं श्रीबद्रीशं नमाम्यहम् 
**
गन्धमादनकूटस्थं नरनारायणात्मकम्  
बदरीखण्डमध्यस्थं श्रीबद्रीशं नमाम्यहम् 
**
शत्रूदासीनमित्राणां सर्वज्ञं समदर्शिनम्  
ब्रह्मानन्दचिदाभासं श्रीबद्रीशं नमाम्यहम् 
**
श्रीबद्रीशाष्टकमिदं यः पठेत्प्रयतः शुचिः  
सर्वपापविनिर्मुक्तः स शान्तिं लभते पराम् 
*****

भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् | श्रीबदरीनाथाष्टकम् | Shri Badrinath Ashtakam Lyrics in Hindi and English

**
Bhū-vaikuṇṭhakṛutāvāsan devadevan jagatpatim  
Chaturvargapradātāran shrībadrīshan namāmyaham 
**
Tāpatrayaharan sākṣhāchchhāntipuṣhṭibalapradam  
Paramānandadātāran shrībadrīshan namāmyaham 
**
Madrāah pāpakṣhayakaran sadyah kaivalyadāyakam  
Lokatrayavidhātāran shrībadrīshan namāmyaham 
**
Bhaktavānychhākalpataruan karuṇārasavigraham 
Bhavābdhipārakartāran shrībadrīshan namāmyaham
**
Sarvadevanutan shashvat sarvatīrthāspadan vibhum 
Līlayopāttavapuṣhan shrībadrīshan namāmyaham 
**
Anādinidhanan kālakālan bhīmayamachyutam 
Sarvāshcharyamayan devan shrībadrīshan namāmyaham 
**
Gandhamādanakūṭasthan naranārāyaṇātmakam 
Badarīkhaṇḍamadhyasthan shrībadrīshan namāmyaham 
**
Shatrūdāsīnamitrāṇāan sarvagnan samadarshinam 
Brahmānandachidābhāsan shrībadrīshan namāmyaham 
**
Shrībadrīshāṣhṭakamidan yah paṭhetprayatah shuchiah 
Sarvapāpavinirmuktah s shāntian labhate parām 
*****