जय गङ्गा मैया-माँ जय सुरसरि मैया | श्रीगङ्गाजी की स्तुति |Shri Ganga Ji ki Stuti Lyrics in Hindi and English ** जय गङ्गा मैया-माँ जय सुरसरि मैया। भव-वारिधि उद्घारिणि अतिहि सुदृढ़ नैया ॥ ** हरि-पद-पद्म-प्रसूता विमल वारिधारा। ब्रह्मद्रव भागीरथि शुचि पुण्यागारा ॥ ** शंकर-जटा बिहारिणि हारिणि त्रय-तापा। सगर-पुत्र-गण-तारिणि, हरणि सकल पापा ॥ ** गङ्गा-गङ्गा जो जन उच्चारत मुखसों। दूर देशमें स्थित भी तुरत तरत सुखसों ॥ ** मृतकी अस्थि तनिक तुव जल-धारा पावै। सो जन पावन होकर परम धाम जावै ॥ ** तव तटबासी तरुवर, जल-थल-चरप्राणी । पक्षी-पशु-पतंग गति पावैं निर्वाणी ॥ ** मातु ! दयामयि कीजै दीननपर दाया। प्रभु-पद-पद्म मिलाकर हरि लीजै माया ॥ ***** जय गङ्गा मैया-माँ जय सुरसरि मैया | श्रीगङ्गाजी की स्तुति |Shri Ganga Ji ki Stuti Lyrics in Hindi and English ** Jaya gangā maiyā-mā jaya surasari maiyā। Bhava-vāridhi udghāriṇi atihi sudṛuḍha naiyā ॥ ** Hari-pada-padma-prasūtā vimal vāridhārā। Brahmadrav bhāgīrathi shuchi puṇyāgārā ॥ ** Shankara-jaṭā bihāriṇi hāriṇi traya-tāpā। Sagara-putra-gaṇa-tāriṇi, haraṇi sakal pāpā ॥ ** Gangā-gangā jo jan uchchārat mukhasoan। Dūr deshamean sthit bhī turat tarat sukhasoan ॥ ** Mṛutakī asthi tanik tuv jala-dhārā pāvai। So jan pāvan hokar param dhām jāvai ॥ ** Tav taṭabāsī taruvara, jala-thala-charaprāṇī । Pakṣhī-pashu-patanga gati pāvaian nirvāṇī ॥ ** Mātu ! Dayāmayi kījai dīnanapar dāyā। Prabhu-pada-padma milākar hari lījai māyā ॥ *****
मुरारिकायकालिमा ललामवारिधारिणी | श्रीयमुना अष्टक |Shri Yamuna Ashtak Lyrics in Hindi and English ** मुरारिकायकालिमा ललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी। मनोSनुकूलकूल कुंजपुंजधूतदुर्मदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।1।। ** मलापहारिवारिपूरभूरिमण्डितामृता भृशं प्रपातकप्रवंचनातिपण्डितानिशम्। सुनन्दनन्दनांगसंगरागरंजिता हिता। धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।2।। ** लसत्तरंगसंगधूत भूतजातपातका नवीनमाधुरीधुरीण भक्तिजातचातका। तटान्तवासदासहंस संसृता हि कामदा। धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।3।। ** विहाररासखेदभेद धीरतीरमारुता गता गिरामगोचरे यदीयनीरचारुता। प्रवाहसाहचर्यपूत मेदिनीनदीनदा। धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।4।। ** तरंगसंगसैकतांचितान्तरा सदासिता शरन्निशाकरांशु मंजुमंजरीस-भाजिता। भवार्चनाय चारुणाम्बुनाधुना विशारदा। धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।5।। ** जलान्तकेललिकारिचारुराधिकांगरागिणी स्वभर्तुरन्य दुर्लभांग संगतांशभागिनी। स्वदत्तसुप्तसप्त सिन्धुभेदनातिकोविदा। धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।6।। ** जलच्युता-ऽच्युतांग रागलम्पटालिशालिनी विलोलराधिका कचान्तचम्पकालिमालिनी। सदावगाहनावतीर्णभर्तृभृत्यनारदा। धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।7।। ** सदैव नन्दनन्दकेलि शालिकुंजमंजुला तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला। जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा। धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।8।। ** इति श्रीमच्छंकराचार्यविरचितं श्रीयमुनाष्टकं सम्पूर्णम् । ***** मुरारिकायकालिमा ललामवारिधारिणी | श्रीयमुना अष्टक |Shri Yamuna Ashtak Lyrics in Hindi and English ** Murārikāyakālimā lalāmavāridhāriṇī Tṛuṇīkṛutatriviṣhṭapā trilokashokahāriṇī। ManoSnukūlakūl kuanjapuanjadhūtadurmadā Dhunotu me manomalan kalindanandinī sadā।।1।। ** Malāpahārivāripūrabhūrimaṇḍitāmṛutā Bhṛushan prapātakapravanchanātipaṇḍitānisham। Sunandanandanāangasangarāgaranjitā hitā। Dhunotu me manomalan kalindanandinī sadā।।2।। ** Lasattarangasangadhūt bhūtajātapātakā Navīnamādhurīdhurīṇ bhaktijātachātakā। Taṭāntavāsadāsahansa sansṛutā hi kāmadā। Dhunotu me manomalan kalindanandinī sadā।।3।। ** Vihārarāsakhedabhed dhīratīramārutā Gatā girāmagochare yadīyanīrachārutā। Pravāhasāhacharyapūt medinīnadīnadā। Dhunotu me manomalan kalindanandinī sadā।।4।। ** Tarangasangasaikatāanchitāntarā sadāsitā Sharannishākarāanshu manjumanjarīsa-bhājitā। Bhavārchanāya chāruṇāmbunādhunā vishāradā। Dhunotu me manomalan kalindanandinī sadā।।5।। ** Jalāntakelalikārichārurādhikāangarāgiṇī Svabharturanya durlabhāanga sangatāanshabhāginī। Svadattasuptasapta sindhubhedanātikovidā। Dhunotu me manomalan kalindanandinī sadā।।6।। ** Jalachyutā-’chyutāanga rāgalampaṭālishālinī Vilolarādhikā kachāntachampakālimālinī। Sadāvagāhanāvatīrṇabhartṛubhṛutyanāradā। Dhunotu me manomalan kalindanandinī sadā।।7।। ** Sadaiv nandanandakeli shālikuanjamanjulā Taṭotthafullamallikākadambareṇusūjjvalā। Jalāvagāhināan nṛuṇāan bhavābdhisindhupāradā। Dhunotu me manomalan kalindanandinī sadā।।8।। ** Iti shrīmachchhankarāchāryavirachitan shrīyamunāṣhṭakan sampūrṇam । *****
जय कालिंदी हरिप्रिया जय | श्रीयमुना जी की स्तुति |Shri Yamuna Ji Ki Aarti Lyrics in Hindi and English ** जय कालिंदी हरिप्रिया जय। जय रबि-तनया तपोमयी जय ॥ ** जय श्यामा अति अभिरामा जय। जय सुखदा श्रीहरि रामा जय ॥ ** जय ब्रज-मण्डल-वासिनि जय जय । जय द्वारकानिवासिनि जय जय ॥ ** जय कलि-कलुष-नसावनि जय जय । जय यमुने जय पावनि, जय जय ॥ ** जय निर्वाण-प्रदायिनि जय जय । जय हरि-प्रेम-दायिनी जय जय ॥ ***** जय कालिंदी हरिप्रिया जय | श्रीयमुना जी की स्तुति |Shri Yamuna Ji Ki Aarti Lyrics in Hindi and English ** Jaya kāliandī haripriyā jaya। Jaya rabi-tanayā tapomayī jaya ॥ ** Jaya shyāmā ati abhirāmā jaya। Jaya sukhadā shrīhari rāmā jaya ॥ ** Jaya braja-maṇḍala-vāsini jaya jaya । Jaya dvārakānivāsini jaya jaya ॥ ** Jaya kali-kaluṣha-nasāvani jaya jaya । Jaya yamune jaya pāvani, jaya jaya ॥ ** Jaya nirvāṇa-pradāyini jaya jaya । Jaya hari-prema-dāyinī jaya jaya ॥ *****
जय जय नर्मद ईश्वरि मेकलसंजाते| श्रीनर्मदा जी की स्तुति |Shri Narmada Ji Ki Aarti Lyrics in Hindi and English ** जय जय नर्मद ईश्वरि मेकलसंजाते। नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥ ** वारितसंसृतिभीते सुरवरमुनिगीते । सुखदे पावनकीर्ते शङ्करतनुजाते ॥ देवापगाधितीर्थे दत्ताग्र्यपुमर्थे । वाचामगम्यकीर्ते जलमयसन्मूर्ते ॥ ** जय जय नर्मद ईश्वरि मेकलसंजाते। नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥ ** नन्दनवनसमतीरे स्वादुसुधानीरे । दर्शितभवपरतीरे दमितांतकसारे ॥ सकलक्षेमाधारे वृतपारावारे । रक्षास्मानतिघोरे मग्ग्रान् संसारे ॥ ** जय जय नर्मद ईश्वरि मेकलसंजाते। नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥ ** स्वयशः पावितजीवे मामुद्धर रेवे। तीरं ते खलु सेवे त्वयि निश्चितभावे ॥ कृतदुष्कृतदवदावे त्वत्पदराजीवे । तारक इह मेऽतिजवे भक्त्या ते सेवे ॥ ** जय जय नर्मद ईश्वरि मेकलसंजाते। नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥ ***** जय जय नर्मद ईश्वरि मेकलसंजाते| श्रीनर्मदा जी की स्तुति |Shri Narmada Ji Ki Aarti Lyrics in Hindi and English ** Jaya jaya narmad īshvari mekalasanjāte। Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥ ** Vāritasansṛutibhīte suravaramunigīte । Sukhade pāvanakīrte shankaratanujāte ॥ Devāpagādhitīrthe dattāgryapumarthe । Vāchāmagamyakīrte jalamayasanmūrte ॥ ** Jaya jaya narmad īshvari mekalasanjāte। Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥ ** Nandanavanasamatīre swādusudhānīre । Darshitabhavaparatīre damitāantakasāre ॥ Sakalakṣhemādhāre vṛutapārāvāre । Rakṣhāsmānatighore maggrān sansāre ॥ ** Jaya jaya narmad īshvari mekalasanjāte। Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥ ** Svayashah pāvitajīve māmuddhar reve। Tīran te khalu seve tvayi nishchitabhāve ॥ Kṛutaduṣhkṛutadavadāve tvatpadarājīve । Tārak ih me’tijave bhaktyā te seve ॥ ** Jaya jaya narmad īshvari mekalasanjāte। Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥ *****
जय जय श्रीबदरीनाथ जयति योग-ध्यानी | श्रीबदरीनाथ जी की आरती | Shri Badrinath Ji Ki Aarti Lyrics in Hindi and English ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ** निर्गुण सगुण स्वरूप मेघवर्ण अति अनूप सेवत चरण सुरभूप ज्ञानी विज्ञानी ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ** झलकत है शीश छत्र छबि अनूप अति विचित्र बरनत पावन चरित्र सकुचत बखानी ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ** तिलक भाल अति विशाल गलमें मणि-मुक्त-माल प्रनतपाल अति दयाल सेवक सुखदानी ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ** कानन कुंडल ललाम मूरति सुखमाकी धाम सुमिरत हों सिद्धि काम कहत गुण बखानी ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ** गावत गुण शंभु-शेष इन्द्र-चन्द्र अरु दिनेश विनवत श्यामा हमेश जोरि जुगल पानी ** जय जय श्रीबदरीनाथ जयति योग-ध्यानी ***** जय जय श्रीबदरीनाथ जयति योग-ध्यानी | श्रीबदरीनाथ जी की आरती | Shri Badrinath Ji Ki Aarti Lyrics in Hindi and English ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī ** Nirguṇ saguṇ svarūp Meghavarṇa ati anūp Sevat charaṇ surabhūp Jnyānī vijnyānī ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī ** Jhalakat hai shīsh chhatra Chhabi anūp ati vichitra Baranat pāvan charitra Sakuchat bakhānī ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī ** Tilak bhāl ati vishāl Galamean maṇi-mukta-māl Pranatapāl ati dayāl Sevak sukhadānī ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī ** Kānan kuanḍal lalām Mūrati sukhamākī dhām Sumirat hoan siddhi kām Kahat guṇ bakhānī ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī ** Gāvat guṇ shanbhu-sheṣh Indra-chandra aru dinesh Vinavat shyāmā hamesh Jori jugal pānī ** Jaya jaya shrībadarīnāth Jayati yoga-dhyānī *****