मंगलवार, 17 सितंबर 2024

माँ वाराही जय-जय |वाराही माता की आरती | Varahi Mata Aarti Lyrics in Hindi and English | Maa Varahi Jay Jay

माँ वाराही जय-जय |वाराही माता की आरती | Varahi Mata Aarti Lyrics in Hindi and English | Maa Varahi Jay Jay
**
**
माँ वाराही जय-जय, 
मइया वाराही जय-जय |
मणिपूरक मणिबंधन, 
पाँव सजे तेरे || 
ऊँ माँ वाराही जय-जय
**
लाल चुनर माँ ओढ़े, 
माँग सिंदूर धरती |
दुष्ट दलों को हनती, 
जग पावन करती || 
ऊँ माँ वाराही जय-जय
**
कानन कुंडल शोभत, 
मुकुट भव्य भाता |
माथ पे बिंदिया राजत, 
छत्र है छवि पाता || 
ऊँ माँ वाराही जय-जय
**
क्षमा राखि मम् अवगुण, 
ज्ञान ज्योति करिए |
सब विधि होहुँ सहायक, 
भक्त मान रखिए || 
ऊँ माँ वाराही जय-जय
**
सकल निरामय अंबुज, 
तुम्हरे पग साजे |
केहिं विधि करूँ वंदना, 
अनहद स्वर बाजे || 
ऊँ माँ वाराही जय-जय
**
परमेश्वरि! अतुलेश्वरि! 
भुवनेश्वरि! माता |
विश्वेश्वरी, अधीश्वरि! 
जग में विख्याता || 
ऊँ माँ वाराही जय-जय
**
रूप वराह धरे प्रभु, 
तुम तब शक्ति बनीं |
प्रखर दीप्त मुखमंडल, 
सब जग तेज करी || 
ऊँ माँ वाराही जय-जय
**
तुम्हीं चंडिका, काली, 
महागौरि!राधा |
तुम्हीं चंचला, लक्ष्मी, 
हर लो सब बाधा || 
ऊँ माँ वाराही जय-जय
**
सई नदी के तीरे, 
माँ मंदिर सोहै |
भव्य, अनोखा, अनुपम, 
दिव्य रूप मोहै || 
ऊँ माँ वाराही जय-जय
**
अपनी गोद बिठाती, 
भक्त जो बन जाता |
शार्दूल बन वाहन, 
इच्छित वर पाता || 
ऊँ माँ वाराही जय-जय
***
माँ वाराही जय-जय |वाराही माता की आरती | Varahi Mata Aarti Lyrics in Hindi and English | Maa Varahi Jay Jay
**
Mā vārāhī jaya-jaya, 
Maiyā vārāhī jaya-jaya |
Maṇipūrak maṇibandhana, 
Pāv saje tere || 
Om mā vārāhī jaya-jaya
**
lāl chunar mā oḍhae, 
Māng siandūr dharatī |
Duṣhṭa daloan ko hanatī, 
Jag pāvan karatī || 
Om mā vārāhī jaya-jaya
**
Kānan kuanḍal shobhata, 
Mukuṭ bhavya bhātā |
Māth pe biandiyā rājata, 
Chhatra hai chhavi pātā || 
Om mā vārāhī jaya-jaya
**
kṣhamā rākhi mam avaguṇa, 
Jnyān jyoti karie |
Sab vidhi hohu sahāyaka, 
Bhakta mān rakhie || 
Om Ma vārāhī jaya-jaya
**
Sakal nirāmaya aanbuja, 
Tumhare pag sāje |
Kehian vidhi karū vandanā, 
Anahad svar bāje || 
Om Ma vārāhī jaya-jaya
**
parameshvari! Atuleshvari! 
Bhuvaneshvari! Mātā |
Vishveshvarī, adhīshvari! 
Jag mean vikhyātā || 
Om Ma vārāhī jaya-jaya
**
Rūp varāh dhare prabhu, 
Tum tab shakti banīan |
Prakhar dīpta mukhamanḍala, 
Sab jag tej karī || 
Om Ma vārāhī jaya-jaya
**
Tumhīan chanḍikā, kālī, 
Mahāgauri!rādhā |
Tumhīan chanchalā, lakṣhmī, 
Har lo sab bādhā || 
Om Ma vārāhī jaya-jaya
**
Saī nadī ke tīre, 
Mā mandir sohai |
Bhavya, anokhā, anupama, 
Divya rūp mohai || 
Om Ma vārāhī jaya-jaya
**
Apanī god biṭhātī, 
Bhakta jo ban jātā |
Shārdūl ban vāhana, 
Ichchhit var pātā || 
Om Ma vārāhī jaya-jaya
***

सोमवार, 16 सितंबर 2024

महालक्ष्मी अष्टकम् | Shree Mahalakshmi Astakam Lyrics in Hindi and English

महालक्ष्मी अष्टकम् | Shree Mahalakshmi Astakam Lyrics in Hindi and English
**
**
नमस्तेऽस्तु महामाये 
श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते 
महालक्ष्मि नमोऽस्तुते॥ 
**
नमस्ते गरुडारूढे 
कोलासुरभयंकरि । 
सर्वपापहरे देवि 
महालक्ष्मि नमोऽस्तुते ॥
**
सर्वज्ञे सर्ववरदे 
सर्वदुष्टभयंकरि । 
सर्वदुःखहरे देवि 
महालक्ष्मि नमोऽस्तुते ॥ 
**
सिद्धिबुद्धिप्रदे देवि 
भुक्तिमुक्तिप्रदायिनि । 
मन्त्रमूर्ते सदा देवि 
महालक्ष्मि नमोऽस्तुते॥ 
**
आद्यन्तरहिते देवि 
आद्यशक्तिमहेश्वरि । 
योगजे योगसम्भूते 
महालक्ष्मि नमोऽस्तुते ॥ 
**
स्थूलसूक्ष्ममहारौद्रे 
महाशक्तिमहोदरे। 
महापापहरे देवि 
महालक्ष्मि नमोऽस्तुते॥
**
पद्मासनस्थिते देवि 
परब्रह्मस्वरूपिणि । 
परमेशि जगन्मात: 
महालक्ष्मि नमोऽस्तुते॥
**
श्वेताम्बरधरे देवि 
नानाल‌ङ्कारभूषिते । 
जगत्स्थिते जगन्मात:
महालक्ष्मि नमोऽस्तुते॥ 
**
(श्रुतिफल)
**
महालक्ष्म्यष्टकं स्तोत्रं 
यः पठेद्भक्तिमान्नरः । 
सर्वसिद्धिमवाप्नोति 
राज्यं प्राप्नोति सर्वदा।। 
**
एककाले पठेन्नित्यं 
महापापविनाशनम् । 
द्विकालं यः पठेन्नित्यं 
धनधान्यसमन्वितः ॥ 
**
त्रिकालं यः पठेन्नित्यं 
महाशत्रुविनाशनम् । 
महालक्ष्मिर्भवेन्नित्यं 
प्रसन्ना वरदा शुभा ॥ 
**
इति श्रीमहालक्ष्मीस्तव॥
***
महालक्ष्मी अष्टकम् | Shree Mahalakshmi Astakam Lyrics in Hindi and English
**
Namaste’stu mahāmāye 
shrīpīṭhe surapūjite ।
Shankhachakragadāhaste 
mahālakṣhmi namo’stute॥ 
**
Namaste garuḍārūḍhe 
kolāsurabhayankari । 
Sarvapāpahare devi 
mahālakṣhmi namo’stute ॥
**
Sarvajnye sarvavarade 
sarvaduṣhṭabhayankari । 
Sarvaduahkhahare devi 
mahālakṣhmi namo’stute ॥ 
**
Siddhibuddhiprade 
bhuktmuktipradāyini । 
Mantramūrte sadā devi 
mahālakṣhmi namo’stute॥ 
**
Ādyantarahite 
ādyashaktimaheshvari । 
Yogaje yogasambhūte 
mahālakṣhmi namo’stute ॥ 
**
Sthūlasūkṣhmamahāraudre
mahāshaktimahodare। 
Mahāpāpahare devi 
mahālakṣhmi namo’stute॥
**
Padmāsanasthite devi 
parabrahmasvarūpiṇi । 
Parameshi jaganmātar
mahālakṣhmi namo’stute॥
**
Shvetāmbaradhare devi 
nānālankārabhūṣhite । 
Jagatsthite jaganmātar
mahālakṣhmi namo’stute॥ 
**
(shrutifala)
**
Mahālakṣhmyaṣhṭakan stotran 
yah paṭhedbhaktimānnarah । 
Sarvasiddhimavāpnoti 
rājyan prāpnoti sarvadā।। 
**
Ekakāle paṭhennityan 
mahāpāpavināshanam । 
Dvikālan yah paṭhennityan
dhanadhānyasamanvitah ॥ 
**
Trikālan yah paṭhennityan 
mahāshatruvināshanam । 
Mahālakṣhmirbhavennityan 
prasannā varadā shubhā ॥ 
**
Iti shrīmahālakṣhmīstava॥
***