तुहिन गिरिमधि परम सुखप्रद आश्रमं अतिशोभितम् | श्रीबदरीनाथ-महिमा | Shri Badrinath Mahima Lyrics in Hindi and English ** तुहिन गिरिमधि परम सुखप्रद आश्रमं अतिशोभितम् जहँ बसत सब सुर मुकुटमणि श्रीबद्रीनाथ जगत्प्रभुम् ** बहत सुरसरि-धार निर्मल अघसमूह निकन्दनम् सिद्ध-मुनि-सुर करत जय जय श्रीबद्रीनाथ जगत्प्रभुम् ** चलत मंद सुगन्ध शीतल वायु, पुष्प सुशोभितम् शक्ति-शेष-महेश श्रीबद्रीनाथ सुमिरत जगत्प्रभुम् ** वदत सनकादिक वेदवाक्य महामुनि निरन्तरम् ब्रह्म-नारद करत श्रीबद्रीनाथ स्तुति जगत्प्रभुम् ** सकल जगदाधार ब्रह्म अलख व्यापक अनामयम् जगत व्याप्त अपार श्रीबद्रीनाथ महिमा जगत्प्रभुम् ** इन्द्र उद्धव चन्द्र रवि गन्धर्व सेवत तत्परम् करत कमला सतत श्रीबद्रीनाथ सेवा जगत्प्रभुम् ** ज्योति योग साधत योगि निशिदिन निरखत संततम् श्रीबद्रीनाथ कृपा कीजै भक्तजन पर जगत्प्रभुम् ** अज अनामय ईश गो- द्विजपालकं सुर वन्दितम् विश्वपालक असुर-घालक श्रीबद्रीनाथ जगत्प्रभुम् ** जपत निशिदिन नाम तव जो लहत भक्ति सुजीवनम् दासपर करु कृपा संतत श्रीबद्रीनाथ जगत्प्रभुम् ***** तुहिन गिरिमधि परम सुखप्रद आश्रमं अतिशोभितम् | श्रीबदरीनाथ-महिमा | Shri Badrinath Mahima Lyrics in Hindi and English ** Tuhin girimadhi param sukhaprad āshraman atishobhitam Jaha basat sab sur mukuṭamaṇi shrībadrīnāth jagatprabhum ** Bahat surasari-dhār nirmal aghasamūh nikandanam Siddha-muni-sur karat jaya jaya shrībadrīnāth jagatprabhum ** Chalat manda sugandha shītal vāyu, puṣhpa sushobhitam Shakti-sheṣha-mahesh shrībadrīnāth sumirat jagatprabhum ** Vadat sanakādik vedavākya mahāmuni nirantaram Brahma-nārad karat shrībadrīnāth stuti jagatprabhum ** Sakal jagadādhār brahma alakh vyāpak anāmayam Jagat vyāpta apār shrībadrīnāth mahimā jagatprabhum ** Indra uddhav chandra ravi gandharva sevat tatparam Karat kamalā satat shrībadrīnāth sevā jagatprabhum ** Jyoti yog sādhat yogi nishidin nirakhat santatam Shrībadrīnāth kṛupā kījai bhaktajan par jagatprabhum ** Aj anāmaya īsh go- dvijapālakan sur vanditam Vishvapālak asura-ghālak shrībadrīnāth jagatprabhum ** Japat nishidin nām tav jo lahat bhakti sujīvanam Dāsapar karu kṛupā santat shrībadrīnāth jagatprabhum *****
भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् | श्रीबदरीनाथाष्टकम् | Shri Badrinath Ashtakam Lyrics in Hindi and English ** भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् चतुर्वर्गप्रदातारं श्रीबद्रीशं नमाम्यहम् ** तापत्रयहरं साक्षाच्छान्तिपुष्टिबलप्रदम् परमानन्ददातारं श्रीबद्रीशं नमाम्यहम् ** मद्राः पापक्षयकरं सद्यः कैवल्यदायकम् लोकत्रयविधातारं श्रीबद्रीशं नमाम्यहम् ** भक्तवाञ्छाकल्पतरुं करुणारसविग्रहम् भवाब्धिपारकर्तारं श्रीबद्रीशं नमाम्यहम् ** सर्वदेवनुतं शश्वत् सर्वतीर्थास्पदं विभुम् लीलयोपात्तवपुषं श्रीबद्रीशं नमाम्यहम् ** अनादिनिधनं कालकालं भीमयमच्युतम् सर्वाश्चर्यमयं देवं श्रीबद्रीशं नमाम्यहम् ** गन्धमादनकूटस्थं नरनारायणात्मकम् बदरीखण्डमध्यस्थं श्रीबद्रीशं नमाम्यहम् ** शत्रूदासीनमित्राणां सर्वज्ञं समदर्शिनम् ब्रह्मानन्दचिदाभासं श्रीबद्रीशं नमाम्यहम् ** श्रीबद्रीशाष्टकमिदं यः पठेत्प्रयतः शुचिः सर्वपापविनिर्मुक्तः स शान्तिं लभते पराम् ***** भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् | श्रीबदरीनाथाष्टकम् | Shri Badrinath Ashtakam Lyrics in Hindi and English ** Bhū-vaikuṇṭhakṛutāvāsan devadevan jagatpatim Chaturvargapradātāran shrībadrīshan namāmyaham ** Tāpatrayaharan sākṣhāchchhāntipuṣhṭibalapradam Paramānandadātāran shrībadrīshan namāmyaham ** Madrāah pāpakṣhayakaran sadyah kaivalyadāyakam Lokatrayavidhātāran shrībadrīshan namāmyaham ** Bhaktavānychhākalpataruan karuṇārasavigraham Bhavābdhipārakartāran shrībadrīshan namāmyaham ** Sarvadevanutan shashvat sarvatīrthāspadan vibhum Līlayopāttavapuṣhan shrībadrīshan namāmyaham ** Anādinidhanan kālakālan bhīmayamachyutam Sarvāshcharyamayan devan shrībadrīshan namāmyaham ** Gandhamādanakūṭasthan naranārāyaṇātmakam Badarīkhaṇḍamadhyasthan shrībadrīshan namāmyaham ** Shatrūdāsīnamitrāṇāan sarvagnan samadarshinam Brahmānandachidābhāsan shrībadrīshan namāmyaham ** Shrībadrīshāṣhṭakamidan yah paṭhetprayatah shuchiah Sarvapāpavinirmuktah s shāntian labhate parām *****
आरति श्री गैया-मैया की | श्रीगोमाता जी की आरती | Aarti Lyrics in Hindi and English ** आरति श्रीगैया-मैयाकी आरति-हरनि विश्वधैयाकी ** अर्थकाम-सद्धर्म-प्रदायिनि अविचल अमल मुक्तिपददायिनि सुर-मानव सौभाग्यविधायिनि प्यारी पूज्य नंद-छैयाकी ** आरति श्रीगैया-मैयाकी आरति-हरनि विश्वधैयाकी ** अखिल विश्व प्रतिपालिनि माता मधुर अमिय दुग्धान्न प्रदाता रोग-शोक-संकट परित्राता भवसागर हित दूढ़ नैयाकी ** आरति श्रीगैया-मैयाकी आरति-हरनि विश्वधैयाकी ** आयु-ओज-आरोग्यविकाशिनि दुःख-दैन्य-दारिद्र्य-विनाशिनि सुषमा-सौख्य-समृद्धि-प्रकाशिनि विमल विवेक-बुद्धि-दैयाकी ** आरति श्रीगैया-मैयाकी आरति-हरनि विश्वधैयाकी ** सेवक हो, चाहे दुखदाई सम पय-सुधा पियावति माई शत्रु-मित्र सबको सुखदाई स्नेह-स्वभाव-विश्व-जैयाकी ** आरति श्रीगैया-मैयाकी आरति-हरनि विश्वधैयाकी ***** आरति श्री गैया-मैया की | श्रीगोमाता जी की आरती | Aarti Lyrics in Hindi and English ** Ārati shrīgaiyā-maiyākī Ārati-harani vishvadhaiyākī ** Arthakāma-saddharma-pradāyini Avichal amal muktipadadāyini Sura-mānav saubhāgyavidhāyini Pyārī pūjya nanda-chhaiyākī ** Ārati shrīgaiyā-maiyākī Ārati-harani vishvadhaiyākī ** Akhil vishva pratipālini mātā Madhur amiya dugdhānna pradātā Roga-shoka-sankaṭ paritrātā Bhavasāgar hit dūḍha़ naiyākī ** Ārati shrīgaiyā-maiyākī Ārati-harani vishvadhaiyākī ** Āyu-oja-ārogyavikāshini Duahkha-dainya-dāridrya-vināshini Suṣhamā-saukhya-samṛuddhi-prakāshini Vimal viveka-buddhi-daiyākī ** Ārati shrīgaiyā-maiyākī Ārati-harani vishvadhaiyākī ** Sevak ho, chāhe dukhadāī Sam paya-sudhā piyāvati māī Shatru-mitra sabako sukhadāī Sneha-svabhāva-vishva-jaiyākī ** Ārati shrīgaiyā-maiyākī Ārati-harani vishvadhaiyākī *****
आरति अतिपावन पुरान की | श्रीमद्भागवत जी की आरती | Aarti Lyrics in Hindi and English ** आरति अतिपावन पुरानकी धर्म-भक्ति-विज्ञान-खानकी ** महापुराण भागवत निर्मल शुक-मुख-विगलित निगम-कल्प-फल परमानन्दसुधा-रसमय लीला-रति-रस-रसनिधानकी कल ** आरति अतिपावन पुरानकी धर्म-भक्ति-विज्ञान-खानकी ** कलिमल-मथनि त्रिताप-निवारिणि जन्ममृत्युमय भव-भयहारिणि सेवत सतत सकल सुखकारिणि सुमहौषधि हरि-चरित गानकी ** आरति अतिपावन पुरानकी धर्म-भक्ति-विज्ञान-खानकी ** विषय-विलास-विमोह-विनाशिनि विमल विराग विवेक विकाशिनि भगवत्-तत्त्व-रहस्य-प्रकाशिनि परम ज्योति परमात्मज्ञानकी ** आरति अतिपावन पुरानकी धर्म-भक्ति-विज्ञान-खानकी ** परमहंस-मुनि-मन-उल्लासिनि रसिक-हृदय रस-रास-विलासिनि भुक्ति-मुक्ति-रति-प्रेम-सुदासिनि कथा अकिञ्चन प्रिय सुजानकी ** आरति अतिपावन पुरानकी धर्म-भक्ति-विज्ञान-खानकी ***** आरति अतिपावन पुरान की | श्रीमद्भागवत जी की आरती | Aarti Lyrics in Hindi and English ** Ārati atipāvan purānakī Dharma-bhakti-vijnyāna-khānakī ** Mahāpurāṇ bhāgavat nirmala Shuka-mukha-vigalit Nigama-kalpa-fal Paramānandasudhā-rasamaya Līlā-rati-rasa-rasanidhānakī kal ! ** Ārati atipāvan purānakī Dharma-bhakti-vijnyāna-khānakī ** Kalimala-mathani tritāpa-nivāriṇi Janmamṛutyumaya bhava-bhayahāriṇi Sevat satat sakal sukhakāriṇi Sumahauṣhadhi hari-charit gānakī ** Ārati atipāvan purānakī Dharma-bhakti-vijnyāna-khānakī ** Viṣhaya-vilāsa-vimoha-vināshini Vimal virāg vivek vikāshini Bhagavat-tattva-rahasya-prakāshini Param jyoti paramātmajnyānakī ** Ārati atipāvan purānakī Dharma-bhakti-vijnyāna-khānakī ** Paramahansa-muni-mana-ullāsini Rasika-hṛudaya rasa-rāsa-vilāsini Bhukti-mukti-rati-prema-sudāsini Kathā akinychan priya sujānakī ** Ārati atipāvan purānakī Dharma-bhakti-vijnyāna-khānakī *****
जय जय जगदभिवन्द्ये जय भगवद्गीते | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English ** मत्वा मोहात् पार्थो निजधर्मे पापम् । युद्धाद्विरतः शोचन् भुवि निदधे चापम् ॥ त्वत्तो लब्ध्वा मोहध्वंसकरीं दृष्टिम् । भीष्मद्रोणादिषु युधि चक्रे शरवृष्टिम् ॥ जय जय जगदभिवन्द्ये जय भगवद्गीते ॥ ** काण्डेषु त्रिषु भगवान् यान्यवदद् वेदः । सूक्ष्मधियामपि येषां दुरवगमो भेदः ॥ तेषां कर्मोपास्तिज्ञानानां हृदयम् । स्पष्टं प्रकटीकुरुषे मातस्त्वं सदयम् ॥ जय जय जगदभिवन्द्ये जय भगवद्गीते ॥ ** जनयसि हृदि मन्दानां निजधर्मासक्तिम् । दृढयसि मध्यानां श्रीहरिचरणे भक्तिम् ॥ निर्मलमनसः केचन विन्दन्त्यपि मुक्तिम् । ध्यायन्त्यनिशं ये तव गम्भीरामुक्तिम् ॥ जय जय जगदभिवन्द्ये जय भगवद्गीते ॥ ** त्यक्त्वा कर्मफलेष्वभिसंधिमहंकारम् । कृष्णार्पणबुद्धया कुरु विधिविहिताचारम् ॥ इत्युपदेशं हृदये तव कुर्वञ्जन्तुः । तीर्खा भवसिन्धुं पदमाप्नोत्यघहन्तुः ॥ जय जय जगदभिवन्द्ये जय भगवद्गीते ॥ ** प्राहुस्त्वां सर्वासामुपनिषदां सारम् । कुर्वन्ति त्वां कृतिनः कण्ठालंकारम् । केशवमुखजन्मैका त्वं पुंसां शरणम् । तटिनी सान्या यस्याः प्रभवस्तच्चरणम् ॥ जय जय जगदभिवन्द्ये जय भगवद्गीते ॥ ***** जय जय जगदभिवन्द्ये जय भगवद्गीते | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English ** Matvā mohāt pārtho nijadharme pāpam । Yuddhādviratah shochan bhuvi nidadhe chāpam ॥ Tvatto labdhvā mohadhvansakarīan dṛuṣhṭim । Bhīṣhmadroṇādiṣhu yudhi chakre sharavṛuṣhṭim ॥ Jaya jaya jagadabhivandye jaya bhagavadgīte ॥ ** Kāṇḍeṣhu triṣhu bhagavān yānyavadad vedah । Sūkṣhmadhiyāmapi yeṣhāan duravagamo bhedah ॥ Teṣhāan karmopāstijnyānānāan hṛudayam । Spaṣhṭan prakaṭīkuruṣhe mātastvan sadayam ॥ Jaya jaya jagadabhivandye jaya bhagavadgīte ॥ ** Janayasi hṛudi mandānāan nijadharmāsaktim । Dṛuḍhayasi madhyānāan shrīharicharaṇe bhaktim ॥ Nirmalamanasah kechan vindantyapi muktim । Dhyāyantyanishan ye tav gambhīrāmuktim ॥ Jaya jaya jagadabhivandye jaya bhagavadgīte ॥ ** Tyaktvā karmafaleṣhvabhisandhimahankāram ।Kṛuṣhṇārpaṇabuddhayā kuru vidhivihitāchāram ॥ Ityupadeshan hṛudaye tav kurvanyjantuah । Tīrkhā bhavasindhuan padamāpnotyaghahantuah ॥ Jaya jaya jagadabhivandye jaya bhagavadgīte ॥ ** Prāhustvāan sarvāsāmupaniṣhadāan sāram । Kurvanti tvāan kṛutinah kaṇṭhālankāram । Keshavamukhajanmaikā tvan puansāan sharaṇam । Taṭinī sānyā yasyāah prabhavastachcharaṇam ॥Jaya jaya jagadabhivandye jaya bhagavadgīte ॥ *****