महालक्ष्मी अष्टकम् लिरिक्स| Shree Mahalakshmi Astakam Lyrics in Hindi and English
**
**
नमस्तेऽस्तु महामाये
नमस्तेऽस्तु महामाये
श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते
शङ्खचक्रगदाहस्ते
महालक्ष्मि नमोऽस्तुते॥ 
**
नमस्ते गरुडारूढे
**
नमस्ते गरुडारूढे
कोलासुरभयंकरि । 
सर्वपापहरे देवि
सर्वपापहरे देवि
महालक्ष्मि नमोऽस्तुते ॥
**
सर्वज्ञे सर्ववरदे
**
सर्वज्ञे सर्ववरदे
सर्वदुष्टभयंकरि । 
सर्वदुःखहरे देवि
सर्वदुःखहरे देवि
महालक्ष्मि नमोऽस्तुते ॥ 
**
सिद्धिबुद्धिप्रदे देवि
**
सिद्धिबुद्धिप्रदे देवि
भुक्तिमुक्तिप्रदायिनि । 
मन्त्रमूर्ते सदा देवि
मन्त्रमूर्ते सदा देवि
महालक्ष्मि नमोऽस्तुते॥ 
**
आद्यन्तरहिते देवि
**
आद्यन्तरहिते देवि
आद्यशक्तिमहेश्वरि । 
योगजे योगसम्भूते
योगजे योगसम्भूते
महालक्ष्मि नमोऽस्तुते ॥ 
**
स्थूलसूक्ष्ममहारौद्रे
**
स्थूलसूक्ष्ममहारौद्रे
महाशक्तिमहोदरे। 
महापापहरे देवि
महापापहरे देवि
महालक्ष्मि नमोऽस्तुते॥
**
पद्मासनस्थिते देवि
**
पद्मासनस्थिते देवि
परब्रह्मस्वरूपिणि । 
परमेशि जगन्मात:
परमेशि जगन्मात:
महालक्ष्मि नमोऽस्तुते॥
**
श्वेताम्बरधरे देवि
**
श्वेताम्बरधरे देवि
नानालङ्कारभूषिते । 
जगत्स्थिते जगन्मात:
जगत्स्थिते जगन्मात:
महालक्ष्मि नमोऽस्तुते॥ 
**
(श्रुतिफल)
**
महालक्ष्म्यष्टकं स्तोत्रं
**
(श्रुतिफल)
**
महालक्ष्म्यष्टकं स्तोत्रं
यः पठेद्भक्तिमान्नरः । 
सर्वसिद्धिमवाप्नोति
सर्वसिद्धिमवाप्नोति
राज्यं प्राप्नोति सर्वदा।। 
**
एककाले पठेन्नित्यं
**
एककाले पठेन्नित्यं
महापापविनाशनम् । 
द्विकालं यः पठेन्नित्यं
द्विकालं यः पठेन्नित्यं
धनधान्यसमन्वितः ॥ 
**
त्रिकालं यः पठेन्नित्यं
**
त्रिकालं यः पठेन्नित्यं
महाशत्रुविनाशनम् । 
महालक्ष्मिर्भवेन्नित्यं
महालक्ष्मिर्भवेन्नित्यं
प्रसन्ना वरदा शुभा ॥ 
**
इति श्रीमहालक्ष्मीस्तव॥
***
महालक्ष्मी अष्टकम् | Shree Mahalakshmi Astakam Lyrics in Hindi and English
**
इति श्रीमहालक्ष्मीस्तव॥
***
महालक्ष्मी अष्टकम् | Shree Mahalakshmi Astakam Lyrics in Hindi and English
**
Namaste’stu mahāmāye
Namaste’stu mahāmāye
shrīpīṭhe surapūjite ।
Shankhachakragadāhaste
Shankhachakragadāhaste
mahālakṣhmi namo’stute॥ 
**
Namaste garuḍārūḍhe
**
Namaste garuḍārūḍhe
kolāsurabhayankari । 
Sarvapāpahare devi
Sarvapāpahare devi
mahālakṣhmi namo’stute ॥
**
Sarvajnye sarvavarade
**
Sarvajnye sarvavarade
sarvaduṣhṭabhayankari । 
Sarvaduahkhahare devi
Sarvaduahkhahare devi
mahālakṣhmi namo’stute ॥ 
**
Siddhibuddhiprade
**
Siddhibuddhiprade
bhuktmuktipradāyini । 
Mantramūrte sadā devi
Mantramūrte sadā devi
mahālakṣhmi namo’stute॥ 
**
Ādyantarahite
**
Ādyantarahite
ādyashaktimaheshvari । 
Yogaje yogasambhūte
Yogaje yogasambhūte
mahālakṣhmi namo’stute ॥ 
**
Sthūlasūkṣhmamahāraudre
**
Sthūlasūkṣhmamahāraudre
mahāshaktimahodare। 
Mahāpāpahare devi
Mahāpāpahare devi
mahālakṣhmi namo’stute॥
**
Padmāsanasthite devi
**
Padmāsanasthite devi
parabrahmasvarūpiṇi । 
Parameshi jaganmātar
Parameshi jaganmātar
mahālakṣhmi namo’stute॥
**
Shvetāmbaradhare devi
**
Shvetāmbaradhare devi
nānālankārabhūṣhite । 
Jagatsthite jaganmātar
Jagatsthite jaganmātar
mahālakṣhmi namo’stute॥ 
**
(shrutifala)
**
Mahālakṣhmyaṣhṭakan stotran
**
(shrutifala)
**
Mahālakṣhmyaṣhṭakan stotran
yah paṭhedbhaktimānnarah । 
Sarvasiddhimavāpnoti
Sarvasiddhimavāpnoti
rājyan prāpnoti sarvadā।। 
**
Ekakāle paṭhennityan
**
Ekakāle paṭhennityan
mahāpāpavināshanam । 
Dvikālan yah paṭhennityan
Dvikālan yah paṭhennityan
dhanadhānyasamanvitah ॥ 
**
Trikālan yah paṭhennityan
**
Trikālan yah paṭhennityan
mahāshatruvināshanam । 
Mahālakṣhmirbhavennityan
Mahālakṣhmirbhavennityan
prasannā varadā shubhā ॥ 
**
Iti shrīmahālakṣhmīstava॥
***
**
Iti shrīmahālakṣhmīstava॥
***

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें
हमें खुशी होगी यदि आप हमारे टेलीग्राम चैनल https://t.me/e_stuti से भी जुड़ेंगे। आभार