गुरुवार, 28 मार्च 2024

आरति अतिपावन पुरान की | श्रीमद्भागवत जी की आरती | Aarti Lyrics in Hindi and English

आरति अतिपावन पुरान की | श्रीमद्भागवत जी की आरती | Aarti Lyrics in Hindi and English

**
आरति अतिपावन पुरानकी 
धर्म-भक्ति-विज्ञान-खानकी
**
महापुराण भागवत निर्मल
शुक-मुख-विगलित 
निगम-कल्प-फल 
परमानन्दसुधा-रसमय 
लीला-रति-रस-रसनिधानकी कल 
**
आरति अतिपावन पुरानकी 
धर्म-भक्ति-विज्ञान-खानकी
**
कलिमल-मथनि त्रिताप-निवारिणि  
जन्ममृत्युमय भव-भयहारिणि  
सेवत सतत सकल सुखकारिणि 
सुमहौषधि हरि-चरित गानकी
**
आरति अतिपावन पुरानकी 
धर्म-भक्ति-विज्ञान-खानकी
**
विषय-विलास-विमोह-विनाशिनि  
विमल विराग विवेक विकाशिनि 
भगवत्-तत्त्व-रहस्य-प्रकाशिनि 
परम ज्योति परमात्मज्ञानकी  
**
आरति अतिपावन पुरानकी 
धर्म-भक्ति-विज्ञान-खानकी
**
परमहंस-मुनि-मन-उल्लासिनि 
रसिक-हृदय रस-रास-विलासिनि  
भुक्ति-मुक्ति-रति-प्रेम-सुदासिनि  
कथा अकिञ्चन प्रिय सुजानकी  
**
आरति अतिपावन पुरानकी 
धर्म-भक्ति-विज्ञान-खानकी
*****

आरति अतिपावन पुरान की | श्रीमद्भागवत जी की आरती | Aarti Lyrics in Hindi and English

**
Ārati atipāvan purānakī 
Dharma-bhakti-vijnyāna-khānakī
**
Mahāpurāṇ bhāgavat nirmala
Shuka-mukha-vigalit 
Nigama-kalpa-fal 
Paramānandasudhā-rasamaya 
Līlā-rati-rasa-rasanidhānakī kal !
**
Ārati atipāvan purānakī 
Dharma-bhakti-vijnyāna-khānakī
**
Kalimala-mathani tritāpa-nivāriṇi 
Janmamṛutyumaya bhava-bhayahāriṇi 
Sevat satat sakal sukhakāriṇi 
Sumahauṣhadhi hari-charit gānakī
**
Ārati atipāvan purānakī 
Dharma-bhakti-vijnyāna-khānakī
**
Viṣhaya-vilāsa-vimoha-vināshini 
Vimal virāg vivek vikāshini 
Bhagavat-tattva-rahasya-prakāshini 
Param jyoti paramātmajnyānakī 
**
Ārati atipāvan purānakī 
Dharma-bhakti-vijnyāna-khānakī
**
Paramahansa-muni-mana-ullāsini 
Rasika-hṛudaya rasa-rāsa-vilāsini 
Bhukti-mukti-rati-prema-sudāsini 
Kathā akinychan priya sujānakī 
**
Ārati atipāvan purānakī 
Dharma-bhakti-vijnyāna-khānakī
*****

बुधवार, 27 मार्च 2024

जय जय जगदभिवन्द्ये जय भगवद्गीते | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

जय जय जगदभिवन्द्ये जय भगवद्गीते  | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

**
मत्वा मोहात् पार्थो निजधर्मे पापम् ।
युद्धाद्विरतः शोचन् भुवि निदधे चापम् ॥
त्वत्तो लब्ध्वा मोहध्वंसकरीं दृष्टिम्  ।
भीष्मद्रोणादिषु युधि चक्रे शरवृष्टिम् ॥
जय जय जगदभिवन्द्ये जय भगवद्गीते ॥
**
काण्डेषु त्रिषु भगवान् यान्यवदद् वेदः ।
सूक्ष्मधियामपि येषां दुरवगमो भेदः ॥ 
तेषां कर्मोपास्तिज्ञानानां हृदयम् । 
स्पष्टं प्रकटीकुरुषे मातस्त्वं सदयम् ॥
जय जय जगदभिवन्द्ये जय भगवद्गीते ॥
** 
जनयसि हृदि मन्दानां निजधर्मासक्तिम् । 
दृढयसि मध्यानां श्रीहरिचरणे भक्तिम् ॥ 
निर्मलमनसः केचन विन्दन्त्यपि मुक्तिम् । 
ध्यायन्त्यनिशं ये तव गम्भीरामुक्तिम् ॥ 
जय जय जगदभिवन्द्ये जय भगवद्गीते ॥
**
त्यक्त्वा कर्मफलेष्वभिसंधिमहंकारम् । 
कृष्णार्पणबुद्धया कुरु विधिविहिताचारम् ॥ 
इत्युपदेशं हृदये तव कुर्वञ्जन्तुः । 
तीर्खा भवसिन्धुं पदमाप्नोत्यघहन्तुः ॥ 
जय जय जगदभिवन्द्ये जय भगवद्गीते ॥
**
प्राहुस्त्वां सर्वासामुपनिषदां सारम् । 
कुर्वन्ति त्वां कृतिनः कण्ठालंकारम् । 
केशवमुखजन्मैका त्वं पुंसां शरणम् । 
तटिनी सान्या यस्याः प्रभवस्तच्चरणम् ॥ 
जय जय जगदभिवन्द्ये जय भगवद्गीते ॥
*****

जय जय जगदभिवन्द्ये जय भगवद्गीते  | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

**
Matvā mohāt pārtho nijadharme pāpam ।
Yuddhādviratah shochan bhuvi nidadhe chāpam ॥
Tvatto labdhvā mohadhvansakarīan dṛuṣhṭim  ।
Bhīṣhmadroṇādiṣhu yudhi chakre sharavṛuṣhṭim ॥
Jaya jaya jagadabhivandye jaya bhagavadgīte ॥
**
Kāṇḍeṣhu triṣhu bhagavān yānyavadad vedah ।
Sūkṣhmadhiyāmapi yeṣhāan duravagamo bhedah ॥ 
Teṣhāan karmopāstijnyānānāan hṛudayam । 
Spaṣhṭan prakaṭīkuruṣhe mātastvan sadayam ॥
Jaya jaya jagadabhivandye jaya bhagavadgīte ॥
** 
Janayasi hṛudi mandānāan nijadharmāsaktim । 
Dṛuḍhayasi madhyānāan shrīharicharaṇe bhaktim ॥ 
Nirmalamanasah kechan vindantyapi muktim । 
Dhyāyantyanishan ye tav gambhīrāmuktim ॥ 
Jaya jaya jagadabhivandye jaya bhagavadgīte ॥
**
Tyaktvā karmafaleṣhvabhisandhimahankāram ।Kṛuṣhṇārpaṇabuddhayā kuru vidhivihitāchāram ॥ 
Ityupadeshan hṛudaye tav kurvanyjantuah । 
Tīrkhā bhavasindhuan padamāpnotyaghahantuah ॥ 
Jaya jaya jagadabhivandye jaya bhagavadgīte ॥
**
Prāhustvāan sarvāsāmupaniṣhadāan sāram । 
Kurvanti tvāan kṛutinah kaṇṭhālankāram । 
Keshavamukhajanmaikā tvan puansāan sharaṇam । 
Taṭinī sānyā yasyāah prabhavastachcharaṇam ॥Jaya jaya jagadabhivandye jaya bhagavadgīte ॥
*****

मंगलवार, 26 मार्च 2024

आरति श्रीभगवद्गीताकी | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

आरति श्रीभगवद्गीताकी | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

**
आरति श्रीभगवद्गीताकी 
वासुदेव-श्रीमुखकी बानी 
आध्यात्मिक कृतियनकी रानी 
विजय-विभूति-मुक्तिकी दानी 
मुद-मंगलमय सुपुनीताकी 
आरति श्रीभगवद्गीताकी 
**
महाभारते व्यासविगुम्फित 
समराङ्गणमें पार्थ प्रबोधित 
सुर-नर-मुनि सबही सों वन्दित 
पाप-पुञ्ज-कुञ्जर-चीताकी 
आरति श्रीभगवद्गीताकी 
**
मर्म त्यागको सत्य सुझावनि 
दुरित द्वैत दुख दूरि नसावनि 
अद्वैतामृत-धार बहावनि 
भव-दसकन्ध सती सीताकी 
आरति श्रीभगवद्गीताकी 
**
उपनिषदनको सार सुहावन 
अनासक्त शुभ काज करावन 
मन-वच-कर्म संत-मन-भावन 
भक्ति-ज्ञान-जुग जग-जीताकी 
आरति श्रीभगवद्गीताकी 
**
रवि-कर भ्रम-तम-तोम-निवारिणि 
विमल-विवेक विश्व विस्तारिणि 
सुमति-सुधर्म-सुराज्य प्रचारिणि 
'दामोदर' अनुपम गीताकी 
आरति श्रीभगवद्गीताकी 
*****

आरति श्रीभगवद्गीताकी | श्री श्रीमद्भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

**
Ārati shrībhagavadgītākī 
Vāsudeva-shrīmukhakī bānī 
Ādhyātmik kṛutiyanakī rānī 
Vijaya-vibhūti-muktikī dānī 
Muda-mangalamaya supunītākī 
Ārati shrībhagavadgītākī 
**
Mahābhārate vyāsavigumfit 
Samarāngaṇamean pārtha prabodhit 
Sura-nara-muni sabahī soan vandit 
Pāpa-punyja-kunyjara-chītākī 
Ārati shrībhagavadgītākī 
**
Marma tyāgako satya suzāvani 
Durit dvait dukh dūri nasāvani 
Advaitāmṛuta-dhār bahāvani 
Bhava-dasakandha satī sītākī 
Ārati shrībhagavadgītākī 
**
Upaniṣhadanako sār suhāvan 
Anāsakta shubh kāj karāvan 
Mana-vacha-karma santa-mana-bhāvan 
Bhakti-jnyāna-jug jaga-jītākī 
Ārati shrībhagavadgītākī 
**
Ravi-kar bhrama-tama-toma-nivāriṇi 
Vimala-vivek vishva vistāriṇi 
Sumati-sudharma-surājya prachāriṇi 
'dāmodara' anupam gītākī 
Ārati shrībhagavadgītākī 
*****

सोमवार, 25 मार्च 2024

जय भगवद्गीते माँ जय भगवद्गीते | श्री भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

जय भगवद्गीते माँ जय भगवद्गीते | श्री भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

**
जय भगवद्गीते 
माँ जय भगवद्गीते  
हरि-हिय-कमल-विहारिणि 
सुन्दर सुपुनीते 
जय भगवद्गीते 
**
कर्म-सुमर्म-प्रकाशिनि 
कामासक्तिहरा  
तत्त्व-ज्ञान-विकाशिनि 
विद्या ब्रह्म-परा 
जय भगवद्गीते 
**
निश्चल-भक्ति-विधायिनि
निर्मल मलहारी  
शरण-रहस्य-प्रदायिनि 
सब विधि सुखकारी 
जय भगवद्गीते 
**
राग-द्वेष-विदारिणि 
कारिणि मोद सदा  
भव-भय-हारिणि तारिणि 
परमानन्दप्रदा 
जय भगवद्गीते 
**
आसुर-भाव-विनाशिनि 
नाशिनि तम-रजनी  
दैवी-सद्गुण-दायिनि 
हरि-रसिका सजनी 
जय भगवद्गीते 
**
समता त्याग-सिखावनि 
हरिमुखकी बानी 
सकल शास्त्रकी स्वामिनि 
श्रुतियोंकी रानी 
जय भगवद्गीते 
**
दया-सुधा-बरसावनि 
मातु ! कृपा कीजै 
हरि-पद-प्रेम दान कर 
अपनो कर लीजै 
जय भगवद्गीते 
*****

जय भगवद्गीते माँ जय भगवद्गीते | श्री भगवद्गीता जी की आरती | Aarti Lyrics in Hindi and English

**
Jaya bhagavadgīte 
Mā jaya bhagavadgīte  
Hari-hiya-kamala-vihāriṇi 
Sundar supunīte 
Jaya bhagavadgīte 
**
Karma-sumarma-prakāshini 
Kāmāsaktiharā  
Tattva-jnyāna-vikāshini 
Vidyā brahma-parā 
Jaya bhagavadgīte 
**
Nishchala-bhakti-vidhāyini
Nirmal malahārī  
Sharaṇa-rahasya-pradāyini 
Sab vidhi sukhakārī 
Jaya bhagavadgīte 
**
Rāga-dveṣha-vidāriṇi 
Kāriṇi mod sadā  
Bhava-bhaya-hāriṇi tāriṇi 
Paramānandapradā 
Jaya bhagavadgīte 
**
Āsura-bhāva-vināshini 
Nāshini tama-rajanī  
Daivī-sadguṇa-dāyini 
Hari-rasikā sajanī 
Jaya bhagavadgīte 
**
Samatā tyāga-sikhāvani 
Harimukhakī bānī 
Sakal shāstrakī swāmini 
Shrutiyoankī rānī 
Jaya bhagavadgīte 
**
Dayā-sudhā-barasāvani 
Mātu ! Kṛupā kījai 
Hari-pada-prem dān kar 
Apano kar lījai 
Jaya bhagavadgīte 
*****

रविवार, 24 मार्च 2024

आरति श्रीरामायण जी की | श्री रामायण जी की आरती | Aarti Lyrics in Hindi and English

आरति श्रीरामायण जी की | श्री रामायण जी की आरती | Aarti Lyrics in Hindi and English

**
आरति श्रीरामायनजी की 
कीरति कलित ललित सिय पी की 
**
गावत ब्रह्मादिक मुनि नारद 
बालमीक विग्यान-बिसारद 
सुक सनकादि सेष अरु सारद 
बरनि पवनसुत कीरति नीकी 
**
आरति श्रीरामायनजी की 
कीरति कलित ललित सिय पी की 
**
गावत बेद पुरान अष्टदस 
छओ सास्त्र सब ग्रंथन को रस 
मुनि जन धन संतन को सरबस 
सार अंस संमत सबही की 
**
आरति श्रीरामायनजी की 
कीरति कलित ललित सिय पी की 
**
गावत संतत संभु भवानी 
अरु घटसंभव मुनि बिग्यानी 
ब्यास आदि कबिबर्ज बखानी 
कागभुसुंडि गरुड के ही की 
**
आरति श्रीरामायनजी की 
कीरति कलित ललित सिय पी की 
**
कलिमल-हरनि बिषय रस फीकी 
सुभग सिंगार मुक्ति जुबती की 
दलन रोग भव मूरि अमी की 
तात मात सब बिधि तुलसी की 
**
आरति श्रीरामायनजी की 
कीरति कलित ललित सिय पी की 
*****

आरति श्रीरामायण जी की | श्री रामायण जी की आरती | Aarti Lyrics in Hindi and English

**
Ārati shrīrāmāyanajī kī 
Kīrati kalit lalit siya pī kī 
**
gāvat brahmādik muni nārad 
Bālamīk vigyāna-bisārad 
Suk sanakādi seṣh aru sārad 
Barani pavanasut kīrati nīkī 
**
Ārati shrīrāmāyanajī kī 
Kīrati kalit lalit siya pī kī 
**
Gāvat bed purān aṣhṭadas 
Chhao sāstra sab granthan ko ras 
Muni jan dhan santan ko sarabas 
Sār aansa sanmat sabahī kī 
**
Ārati shrīrāmāyanajī kī 
Kīrati kalit lalit siya pī kī 
**
Gāvat santat sanbhu bhavānī 
Aru ghaṭasanbhav muni bigyānī 
Byās ādi kabibarja bakhānī 
Kāgabhusuanḍi garuḍ ke hī kī 
**
Ārati shrīrāmāyanajī kī 
Kīrati kalit lalit siya pī kī 
**
Kalimala-harani biṣhaya ras fīkī 
Subhag siangār mukti jubatī kī 
Dalan rog bhav mūri amī kī 
Tāt māt sab bidhi tulasī kī 
**
Ārati shrīrāmāyanajī kī 
Kīrati kalit lalit siya pī kī 
*****