शनिवार, 6 अप्रैल 2024

जय गङ्गा मैया-माँ जय सुरसरि मैया | श्रीगङ्गाजी की स्‍तुति |Shri Ganga Ji ki Stuti Lyrics in Hindi and English

जय गङ्गा मैया-माँ जय सुरसरि मैया | श्रीगङ्गाजी की स्‍तुति  |Shri Ganga Ji ki Stuti Lyrics in Hindi and English

**
जय गङ्गा मैया-माँ जय सुरसरि मैया। 
भव-वारिधि उद्घारिणि अतिहि सुदृढ़ नैया ॥
**
हरि-पद-पद्म-प्रसूता विमल वारिधारा। 
ब्रह्मद्रव भागीरथि शुचि पुण्यागारा ॥
**
शंकर-जटा बिहारिणि हारिणि त्रय-तापा। 
सगर-पुत्र-गण-तारिणि, हरणि सकल पापा ॥
**
गङ्गा-गङ्गा जो जन उच्चारत मुखसों। 
दूर देशमें स्थित भी तुरत तरत सुखसों ॥
**
मृतकी अस्थि तनिक तुव जल-धारा पावै। 
सो जन पावन होकर परम धाम जावै ॥
**
तव तटबासी तरुवर, जल-थल-चरप्राणी । 
पक्षी-पशु-पतंग गति पावैं निर्वाणी ॥
**
मातु ! दयामयि कीजै दीननपर दाया। 
प्रभु-पद-पद्म मिलाकर हरि लीजै माया ॥
*****

जय गङ्गा मैया-माँ जय सुरसरि मैया | श्रीगङ्गाजी की स्‍तुति  |Shri Ganga Ji ki Stuti Lyrics in Hindi and English

**
Jaya gangā maiyā-mā jaya surasari maiyā। 
Bhava-vāridhi udghāriṇi atihi sudṛuḍha naiyā ॥
**
Hari-pada-padma-prasūtā vimal vāridhārā। 
Brahmadrav bhāgīrathi shuchi puṇyāgārā ॥
**
Shankara-jaṭā bihāriṇi hāriṇi traya-tāpā। 
Sagara-putra-gaṇa-tāriṇi, haraṇi sakal pāpā ॥
**
Gangā-gangā jo jan uchchārat mukhasoan। 
Dūr deshamean sthit bhī turat tarat sukhasoan ॥
**
Mṛutakī asthi tanik tuv jala-dhārā pāvai। 
So jan pāvan hokar param dhām jāvai ॥
**
Tav taṭabāsī taruvara, jala-thala-charaprāṇī । 
Pakṣhī-pashu-patanga gati pāvaian nirvāṇī ॥
**
Mātu ! Dayāmayi kījai dīnanapar dāyā। 
Prabhu-pada-padma milākar hari lījai māyā ॥
*****

शुक्रवार, 5 अप्रैल 2024

मुरारिकायकालिमा ललामवारिधारिणी | श्रीयमुना अष्‍टक |Shri Yamuna Ashtak Lyrics in Hindi and English

मुरारिकायकालिमा ललामवारिधारिणी | श्रीयमुना अष्‍टक  |Shri Yamuna Ashtak Lyrics in Hindi and English

**
मुरारिकायकालिमा ललामवारिधारिणी
तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी।
मनोSनुकूलकूल कुंजपुंजधूतदुर्मदा
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।1।।
**
मलापहारिवारिपूरभूरिमण्डितामृता
भृशं प्रपातकप्रवंचनातिपण्डितानिशम्।
सुनन्दनन्दनांगसंगरागरंजिता हिता। 
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।2।।
**
लसत्तरंगसंगधूत भूतजातपातका
नवीनमाधुरीधुरीण भक्तिजातचातका।
तटान्तवासदासहंस संसृता हि कामदा। 
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।3।।
**
विहाररासखेदभेद धीरतीरमारुता
गता गिरामगोचरे यदीयनीरचारुता।
प्रवाहसाहचर्यपूत मेदिनीनदीनदा। 
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।4।।
**
तरंगसंगसैकतांचितान्तरा सदासिता
शरन्निशाकरांशु मंजुमंजरीस-भाजिता।
भवार्चनाय चारुणाम्बुनाधुना विशारदा। 
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।5।।
**
जलान्तकेललिकारिचारुराधिकांगरागिणी
स्वभर्तुरन्य दुर्लभांग संगतांशभागिनी।
स्वदत्तसुप्तसप्त सिन्धुभेदनातिकोविदा। 
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।6।।
**
जलच्युता-ऽच्युतांग रागलम्पटालिशालिनी
विलोलराधिका कचान्तचम्पकालिमालिनी।
सदावगाहनावतीर्णभर्तृभृत्यनारदा। 
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।7।।
**
सदैव नन्दनन्दकेलि शालिकुंजमंजुला
तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला।
जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा। 
धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।8।।
**
इति श्रीमच्छंकराचार्यविरचितं श्रीयमुनाष्टकं सम्पूर्णम् ।
*****

मुरारिकायकालिमा ललामवारिधारिणी | श्रीयमुना अष्‍टक  |Shri Yamuna Ashtak Lyrics in Hindi and English

**
Murārikāyakālimā lalāmavāridhāriṇī
Tṛuṇīkṛutatriviṣhṭapā trilokashokahāriṇī।
ManoSnukūlakūl kuanjapuanjadhūtadurmadā
Dhunotu me manomalan kalindanandinī sadā।।1।।
**
Malāpahārivāripūrabhūrimaṇḍitāmṛutā
Bhṛushan prapātakapravanchanātipaṇḍitānisham।
Sunandanandanāangasangarāgaranjitā hitā। 
Dhunotu me manomalan kalindanandinī sadā।।2।।
**
Lasattarangasangadhūt bhūtajātapātakā
Navīnamādhurīdhurīṇ bhaktijātachātakā।
Taṭāntavāsadāsahansa sansṛutā hi kāmadā। 
Dhunotu me manomalan kalindanandinī sadā।।3।।
**
Vihārarāsakhedabhed dhīratīramārutā
Gatā girāmagochare yadīyanīrachārutā।
Pravāhasāhacharyapūt medinīnadīnadā। 
Dhunotu me manomalan kalindanandinī sadā।।4।।
**
Tarangasangasaikatāanchitāntarā sadāsitā
Sharannishākarāanshu manjumanjarīsa-bhājitā।
Bhavārchanāya chāruṇāmbunādhunā vishāradā। 
Dhunotu me manomalan kalindanandinī sadā।।5।।
**
Jalāntakelalikārichārurādhikāangarāgiṇī
Svabharturanya durlabhāanga sangatāanshabhāginī।
Svadattasuptasapta sindhubhedanātikovidā। 
Dhunotu me manomalan kalindanandinī sadā।।6।।
**
Jalachyutā-’chyutāanga rāgalampaṭālishālinī
Vilolarādhikā kachāntachampakālimālinī।
Sadāvagāhanāvatīrṇabhartṛubhṛutyanāradā। 
Dhunotu me manomalan kalindanandinī sadā।।7।।
**
Sadaiv nandanandakeli shālikuanjamanjulā
Taṭotthafullamallikākadambareṇusūjjvalā।
Jalāvagāhināan nṛuṇāan bhavābdhisindhupāradā। 
Dhunotu me manomalan kalindanandinī sadā।।8।।
**
Iti shrīmachchhankarāchāryavirachitan shrīyamunāṣhṭakan sampūrṇam ।
*****

गुरुवार, 4 अप्रैल 2024

जय कालिंदी हरिप्रिया जय | श्रीयमुना जी की स्‍तुति |Shri Yamuna Ji Ki Aarti Lyrics in Hindi and English

जय कालिंदी हरिप्रिया जय | श्रीयमुना जी की स्‍तुति  |Shri Yamuna Ji Ki Aarti Lyrics in Hindi and English

**
जय कालिंदी हरिप्रिया जय। 
जय रबि-तनया तपोमयी जय ॥
**
जय श्यामा अति अभिरामा जय। 
जय सुखदा श्रीहरि रामा जय ॥
**
जय ब्रज-मण्डल-वासिनि जय जय । 
जय द्वारकानिवासिनि जय जय ॥
**
जय कलि-कलुष-नसावनि जय जय । 
जय यमुने जय पावनि, जय जय ॥
**
जय निर्वाण-प्रदायिनि जय जय । 
जय हरि-प्रेम-दायिनी जय जय ॥
*****

जय कालिंदी हरिप्रिया जय | श्रीयमुना जी की स्‍तुति  |Shri Yamuna Ji Ki Aarti Lyrics in Hindi and English

**
Jaya kāliandī haripriyā jaya। 
Jaya rabi-tanayā tapomayī jaya ॥
**
Jaya shyāmā ati abhirāmā jaya। 
Jaya sukhadā shrīhari rāmā jaya ॥
**
Jaya braja-maṇḍala-vāsini jaya jaya । 
Jaya dvārakānivāsini jaya jaya ॥
**
Jaya kali-kaluṣha-nasāvani jaya jaya । 
Jaya yamune jaya pāvani, jaya jaya ॥
**
Jaya nirvāṇa-pradāyini jaya jaya । 
Jaya hari-prema-dāyinī jaya jaya ॥
*****

बुधवार, 3 अप्रैल 2024

जय जय नर्मद ईश्वरि मेकलसंजाते| श्रीनर्मदा जी की स्‍तुति |Shri Narmada Ji Ki Aarti Lyrics in Hindi and English

जय जय नर्मद ईश्वरि मेकलसंजाते| श्रीनर्मदा जी की स्‍तुति  |Shri Narmada Ji Ki Aarti Lyrics in Hindi and English

**
जय जय नर्मद ईश्वरि मेकलसंजाते। 
नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥
**
वारितसंसृतिभीते सुरवरमुनिगीते । 
सुखदे पावनकीर्ते शङ्करतनुजाते ॥ 
देवापगाधितीर्थे दत्ताग्र्यपुमर्थे । 
वाचामगम्यकीर्ते जलमयसन्मूर्ते ॥ 
**
जय जय नर्मद ईश्वरि मेकलसंजाते। 
नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥
**
नन्दनवनसमतीरे स्वादुसुधानीरे । 
दर्शितभवपरतीरे दमितांतकसारे ॥ 
सकलक्षेमाधारे वृतपारावारे । 
रक्षास्मानतिघोरे मग्ग्रान् संसारे ॥ 
**
जय जय नर्मद ईश्वरि मेकलसंजाते। 
नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥
**
स्वयशः पावितजीवे मामुद्धर रेवे। 
तीरं ते खलु सेवे त्वयि निश्चितभावे ॥ 
कृतदुष्कृतदवदावे त्वत्पदराजीवे । 
तारक इह मेऽतिजवे भक्त्या ते सेवे ॥
**
जय जय नर्मद ईश्वरि मेकलसंजाते। 
नीराजयामि नाशिततापत्रयजाते ॥ टेक ॥
*****

जय जय नर्मद ईश्वरि मेकलसंजाते| श्रीनर्मदा जी की स्‍तुति  |Shri Narmada Ji Ki Aarti Lyrics in Hindi and English

**
Jaya jaya narmad īshvari mekalasanjāte। 
Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥
**
Vāritasansṛutibhīte suravaramunigīte । 
Sukhade pāvanakīrte shankaratanujāte ॥ 
Devāpagādhitīrthe dattāgryapumarthe । 
Vāchāmagamyakīrte jalamayasanmūrte ॥ 
**
Jaya jaya narmad īshvari mekalasanjāte। 
Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥
**
Nandanavanasamatīre swādusudhānīre । 
Darshitabhavaparatīre damitāantakasāre ॥ 
Sakalakṣhemādhāre vṛutapārāvāre । 
Rakṣhāsmānatighore maggrān sansāre ॥ 
**
Jaya jaya narmad īshvari mekalasanjāte। 
Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥
**
Svayashah pāvitajīve māmuddhar reve। 
Tīran te khalu seve tvayi nishchitabhāve ॥ 
Kṛutaduṣhkṛutadavadāve tvatpadarājīve । 
Tārak ih me’tijave bhaktyā te seve ॥
**
Jaya jaya narmad īshvari mekalasanjāte। 
Nīrājayāmi nāshitatāpatrayajāte ॥ ṭek ॥
*****

मंगलवार, 2 अप्रैल 2024

जय जय श्रीबदरीनाथ जयति योग-ध्यानी | श्रीबदरीनाथ जी की आरती | Shri Badrinath Ji Ki Aarti Lyrics in Hindi and English

जय जय श्रीबदरीनाथ जयति योग-ध्यानी | श्रीबदरीनाथ जी की आरती | Shri Badrinath Ji Ki Aarti Lyrics in Hindi and English

**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
**
निर्गुण सगुण स्वरूप 
मेघवर्ण अति अनूप 
सेवत चरण सुरभूप 
ज्ञानी विज्ञानी 
**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
**
झलकत है शीश छत्र 
छबि अनूप अति विचित्र 
बरनत पावन चरित्र 
सकुचत बखानी 
**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
**
तिलक भाल अति विशाल 
गलमें मणि-मुक्त-माल 
प्रनतपाल अति दयाल 
सेवक सुखदानी 
**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
**
कानन कुंडल ललाम 
मूरति सुखमाकी धाम 
सुमिरत हों सिद्धि काम 
कहत गुण बखानी 
**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
**
गावत गुण शंभु-शेष 
इन्द्र-चन्द्र अरु दिनेश 
विनवत श्यामा हमेश 
जोरि जुगल पानी
**
जय जय श्रीबदरीनाथ 
जयति योग-ध्यानी 
*****

जय जय श्रीबदरीनाथ जयति योग-ध्यानी | श्रीबदरीनाथ जी की आरती | Shri Badrinath Ji Ki Aarti Lyrics in Hindi and English

**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
**
Nirguṇ saguṇ svarūp 
Meghavarṇa ati anūp 
Sevat charaṇ surabhūp 
Jnyānī vijnyānī 
**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
**
Jhalakat hai shīsh chhatra 
Chhabi anūp ati vichitra 
Baranat pāvan charitra 
Sakuchat bakhānī 
**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
**
Tilak bhāl ati vishāl 
Galamean maṇi-mukta-māl 
Pranatapāl ati dayāl 
Sevak sukhadānī 
**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
**
Kānan kuanḍal lalām 
Mūrati sukhamākī dhām 
Sumirat hoan siddhi kām 
Kahat guṇ bakhānī 
**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
**
Gāvat guṇ shanbhu-sheṣh 
Indra-chandra aru dinesh 
Vinavat shyāmā hamesh 
Jori jugal pānī
**
Jaya jaya shrībadarīnāth 
Jayati yoga-dhyānī 
*****