शनिवार, 15 अक्तूबर 2011

श्री परशुराम चालीसा || Shri Parashuram Chalisa || Shri Parshuram Chalisa Lyrics in Hindi and English

श्री परशुराम चालीसा || Shri Parashuram Chalisa || Shri Parshuram Chalisa Lyrics in Hindi and English 

**
दोहा
**
श्री गुरु चरण सरोज छवि 
निज मन मन्दिर धारि
सुमरि गजानन शारदा 
गहि आशिष त्रिपुरारि
बुद्धिहीन जन जानिये 
अवगुणों का भण्डार
बरणौं परशुराम सुयश 
निज मति के अनुसार
**
चौपाई
**
जय प्रभु परशुराम सुख सागर 
जय मुनीश गुण ज्ञान दिवाकर
भृगुकुल मुकुट बिकट रणधीरा 
क्षत्रिय तेज मुख संत शरीरा
जमदग्नी सुत रेणुका जाया 
तेज प्रताप सकल जग छाया
मास बैसाख सित पच्छ उदारा 
तृतीया पुनर्वसु मनुहारा
**
प्रहर प्रथम निशा शीत न घामा 
तिथि प्रदोष व्यापि सुखधामा
तब ऋषि कुटीर रुदन शिशु कीन्हा 
रेणुका कोखि जनम हरि लीन्हा
निज घर उच्च ग्रह छः ठाढ़े 
मिथुन राशि राहु सुख गाढ़े
तेज-ज्ञान मिल नर तनु धारा 
जमदग्नी घर ब्रह्म अवतारा
**
धरा राम शिशु पावन नामा 
नाम जपत लग लह विश्रामा
भाल त्रिपुण्ड जटा सिर सुन्दर 
कांधे मूंज जनेऊ मनहर
मंजु मेखला कठि मृगछाला 
रुद्र माला बर वक्ष विशाला
पीत बसन सुन्दर तुन सोहें 
कंध तुरीण धनुष मन मोहें
**
वेद-पुराण-श्रुति-स्मृति ज्ञाता 
क्रोध रूप तुम जग विख्याता
दायें हाथ श्रीपरसु उठावा 
वेद-संहिता बायें सुहावा
विद्यावान गुण ज्ञान अपारा 
शास्त्र-शस्त्र दोउ पर अधिकारा
भुवन चारिदस अरु नवखंडा 
चहुं दिशि सुयश प्रताप प्रचंडा
**
एक बार गणपति के संगा 
जूझे भृगुकुल कमल पतंगा
दांत तोड़ रण कीन्ह विरामा 
एक दन्‍त गणपति भयो नामा
कार्तवीर्य अर्जुन भूपाला 
सहस्रबाहु दुर्जन विकराला
सुरगऊ लखि जमदग्नी पाही 
रहिहहुं निज घर ठानि मन माहीं
**
मिली न मांगि तब कीन्ह लड़ाई 
भयो पराजित जगत हंसाई
तन खल हृदय भई रिस गाढ़ी 
रिपुता मुनि सौं अतिसय बाढ़ी
ऋषिवर रहे ध्यान लवलीना 
निन्ह पर शक्तिघात नृप कीन्हा
लगत शक्ति जमदग्नी निपाता 
मनहुं क्षत्रिकुल बाम विधाता
**
पितु-बध मातु-रुदन सुनि भारा 
भा अति क्रोध मन शोक अपारा
कर गहि तीक्षण परषु कराला 
दुष्ट हनन कीन्हेउ तत्काला
क्षत्रिय रुधिर पितु तर्पण कीन्हा 
पितु-बध प्रतिशोध सुत लीन्हा
इक्कीस बार भू क्षत्रिय बिहीनी 
छीन धरा बिप्रन्ह कहँ दीनी
**
जुग त्रेता कर चरित सुहाई 
शिव-धनु भंग कीन्ह रघुराई
गुरु धनु भंजक रिपु करि जाना 
तब समूल नाश ताहि ठाना
कर जोरि तब राम रघुराई 
विनय कीन्ही पुनि शक्ति दिखाई
भीष्म द्रोण कर्ण बलवन्ता 
भये शिष्य द्वापर महँ अनन्ता
**
शस्त्र विद्या देह सुयश कमावा 
गुरु प्रताप दिगन्त फिरावा
चारों युग तव महिमा गाई 
सुर मुनि मनुज दनुज समुदाई
दे कश्यप सों संपदा भाई 
तप कीन्हा महेन्द्र गिरि जाई
अब लौं लीन समाधि नाथा
सकल लोक नावइ नित माथा
**
चारों वर्ण एक सम जाना 
समदर्शी प्रभु तुम भगवाना
लहहिं चारि फल शरण तुम्हारी 
देव दनुज नर भूप भिखारी
जो यह पढ़ै श्री परशु चालीसा 
तिन्ह अनुकूल सदा गौरीसा
पूर्णेन्दु निसि बासर स्वामी 
बसहुं हृदय प्रभु अन्तरयामी
**
दोहा
**
परशुराम को चारु चरित 
मेटत सकल अज्ञान
शरण पड़े को देत प्रभु 
सदा सुयश सम्मान
**
श्लोक
**
भृगुदेव कुलं भानुं 
सहस्रबाहुर्मर्दनम्
रेणुका नयनानंदं परशुं 
वन्दे विप्रधनम्
*****

श्री परशुराम चालीसा || Shri Parashuram Chalisa || Shri Parshuram Chalisa Lyrics in Hindi and English

**
Dohā
**
Shrī guru charaṇ saroj chhavi 
Nij man mandir dhāri
Sumari gajānan shāradā 
Gahi āshiṣh tripurāri
Buddhihīn jan jāniye 
Avaguṇoan kā bhaṇḍāra
Baraṇauan parashurām suyash 
Nij mati ke anusāra
**
Chaupāī
**
Jaya prabhu parashurām sukh sāgar 
Jaya munīsh guṇ jnyān divākara
Bhṛugukul mukuṭ bikaṭ raṇadhīrā 
Kṣhatriya tej mukh santa sharīrā
Jamadagnī sut reṇukā jāyā 
Tej pratāp sakal jag chhāyā
Mās baisākh sit pachchha udārā 
Tṛutīyā punarvasu manuhārā
**
Prahar pratham nishā shīt n ghāmā 
Tithi pradoṣh vyāpi sukhadhāmā
Tab ṛuṣhi kuṭīr rudan shishu kīnhā 
Reṇukā kokhi janam hari līnhā
Nij ghar uchcha grah chhah ṭhāḍhae 
Mithun rāshi rāhu sukh gāḍhae
Teja-jnyān mil nar tanu dhārā 
Jamadagnī ghar brahma avatārā
**
Dharā rām shishu pāvan nāmā 
Nām japat lag lah vishrāmā
Bhāl tripuṇḍa jaṭā sir sundar 
Kāandhe mūanja janeū manahara
Manju mekhalā kaṭhi mṛugachhālā 
Rudra mālā bar vakṣha vishālā
Pīt basan sundar tun sohean 
Kandha turīṇ dhanuṣh man mohean
**
Veda-purāṇa-shruti-smṛuti jnyātā 
Krodh rūp tum jag vikhyātā
Dāyean hāth shrīparasu uṭhāvā 
Veda-sanhitā bāyean suhāvā
Vidyāvān guṇ jnyān apārā 
Shāstra-shastra dou par adhikārā
Bhuvan chāridas aru navakhanḍā 
Chahuan dishi suyash pratāp prachanḍā
**
Ek bār gaṇapati ke sangā 
Jūze bhṛugukul kamal patangā
Dāanta toḍa raṇ kīnha virāmā 
Ek dant gaṇapati bhayo nāmā
Kārtavīrya arjun bhūpālā 
Sahasrabāhu durjan vikarālā
Suragaū lakhi jamadagnī pāhī 
Rahihahuan nij ghar ṭhāni man māhīan
**
Milī n māangi tab kīnha laḍaāī 
Bhayo parājit jagat hansāī
Tan khal hṛudaya bhaī ris gāḍhaī 
Riputā muni sauan atisaya bāḍhaī
Ṛuṣhivar rahe dhyān lavalīnā 
Ninha par shaktighāt nṛup kīnhā
Lagat shakti jamadagnī nipātā 
Manahuan kṣhatrikul bām vidhātā
**
Pitu-badh mātu-rudan suni bhārā 
Bhā ati krodh man shok apārā
Kar gahi tīkṣhaṇ paraṣhu karālā 
Duṣhṭa hanan kīnheu tatkālā
Kṣhatriya rudhir pitu tarpaṇ kīnhā 
Pitu-badh pratishodh sut līnhā
Ikkīs bār bhū kṣhatriya bihīnī 
Chhīn dharā bipranha kaha dīnī
**
Jug tretā kar charit suhāī 
Shiva-dhanu bhanga kīnha raghurāī
Guru dhanu bhanjak ripu kari jānā 
Tab samūl nāsh tāhi ṭhānā
Kar jori tab rām raghurāī 
Vinaya kīnhī puni shakti dikhāī
Bhīṣhma droṇ karṇa balavantā 
Bhaye shiṣhya dvāpar maha anantā
**
Shastra vidyā deh suyash kamāvā 
Guru pratāp diganta firāvā
Chāroan yug tav mahimā gāī 
Sur muni manuj danuj samudāī
De kashyap soan sanpadā bhāī 
Tap kīnhā mahendra giri jāī
Ab lauan līn samādhi nāthā
Sakal lok nāvai nit māthā
**
Chāroan varṇa ek sam jānā 
Samadarshī prabhu tum bhagavānā
Lahahian chāri fal sharaṇ tumhārī 
Dev danuj nar bhūp bhikhārī
Jo yah paḍhaai shrī parashu chālīsā 
Tinha anukūl sadā gaurīsā
Pūrṇendu nisi bāsar swāmī 
Basahuan hṛudaya prabhu antarayāmī
**
Dohā
**
Parashurām ko chāru charit 
Meṭat sakal ajnyāna
Sharaṇ paḍae ko det prabhu 
Sadā suyash sammāna
**
Shloka
**
Bhṛugudev kulan bhānuan 
sahasrabāhurmardanam
Reṇukā nayanānandan parashuan 
vande vipradhanam
*****

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

हमें खुशी होगी यदि आप हमारे टेलीग्राम और यूट्यूब चैनल से भी जुड़ेंगे। आभार